Go To Mantra

नि सर्व॑सेन इषु॒धीँर॑सक्त॒ सम॒र्यो गा अ॑जति॒ यस्य॒ वष्टि॑ । चो॒ष्कू॒यमा॑ण इन्द्र॒ भूरि॑ वा॒मं मा प॒णिर्भू॑र॒स्मदधि॑ प्रवृद्ध ॥

English Transliteration

ni sarvasena iṣudhīm̐r asakta sam aryo gā ajati yasya vaṣṭi | coṣkūyamāṇa indra bhūri vāmam mā paṇir bhūr asmad adhi pravṛddha ||

Mantra Audio
Pad Path

नि । सर्व॑सेनः । इ॒षु॒धीन् । अ॒स॒क्त॒ । सम् । अ॒र्यः । गाः । अ॒ज॒ति॒ । यस्य॑ । वष्टि॑ । चो॒ष्कू॒यमा॑णः । इ॒न्द्र॒ । भूरि॑ । वा॒मम् । मा । प॒णिः । भूः॒ । अ॒स्मत् । अधि॑ । प्र॒वृ॒द्ध॒॥

Rigveda » Mandal:1» Sukta:33» Mantra:3 | Ashtak:1» Adhyay:3» Varga:1» Mantra:3 | Mandal:1» Anuvak:7» Mantra:3


Reads times

SWAMI DAYANAND SARSWATI

अब अगले मन्त्र में इन्द्र शब्द से शूरवीर के गुण प्रकाशित किये हैं।

Word-Meaning: - हे (अधिप्रवृद्ध) महोत्तमगुणयुक्त (इन्द्र) शत्रुओं को विदीर्ण करनेवाले ! (सर्वसेनः) जिसके सब सेना (पणिः) सत्य व्यवहारी (चोष्कूयमाणः) सब शत्रुओं को भगानेवाले आप (भूरि) बहुत (इषुधीन्) जिसमें बाण रक्खे जाते हैं उसको धर के जैसे (अर्य्यः) वैश्य (गाः) पशुओं को (समजति) चलाता और खवाता है वैसे (न्यसक्त) शत्रुओं को दृढ़बन्धनों से बांध और (अस्मत्) हमसे (वामम्) अरुचिकार कर्म के कर्त्ता (मा भूः) मत हो जिससे (यस्य) आपका प्रताप (वष्टि) प्रकाशित हो और आप विजयी हों ॥३॥
Connotation: - इस मंत्र में वाचकलुप्तोपमालङ्कार है। राजा को चाहिये कि जैसे वैश्य गौओं का पालन तथा चराकर दुग्धादिकों से व्यवहार सिद्ध करता है और जैसे ईश्वर से उत्पन्न हुए सब लोकों में बड़े सूर्यलोक की किरणें बाण के समान छेदन करनेवाली सब पदार्थों को प्रवेश करके वायु से ऊपर नीचे चला कर रस सहित सब पदार्थों करके सब सुख सिद्ध करते हैं इसके समान प्रजा का पालन करे ॥३॥
Reads times

SWAMI DAYANAND SARSWATI

(नि) नितराम् (सर्वसेनः) सर्वाः सेना यस्य सः (इषुधीन्) इषवो वाणा धीयन्ते येषु तान् (असक्त) सज्ज। अत्र सज्जधातोः बहुलं छन्दसि इति शपो लुक्। लोडर्थे लङ् व्यत्ययेनात्मनेपदं च। (सम्) संयोगे (अर्यः) वणिग्जनः। अर्य्यः स्वामिवैश्ययोः। अ० ३।१।१०३। इत्ययं शब्दो निपातितः। (गाः) पशून् (अजति) प्राप्य रक्षति (यस्य) पुरुषस्य (वष्टि) प्रकाशते (चोष्कूयमाणः) सर्वानाप्रावयन्। स्कुञ् आप्रवण इत्यस्य यङन्तं रूपम् (इन्द्र) शत्रूणां दारयितः (भूरि) बहु। भूरीति बहुनामसु पठितम्। निघं० ३।१। (वामम्) वमत्युद्गिरति येन तम्। टुवमु उद्गिरणे ऽस्माद्धातोः हलश्च इति घञ्। उपधावृद्धिनिषेधे प्राप्ते*। अनाचमिकमिवमीनामिति वक्तव्यम्। अ० ७।३।३४। इति वार्त्तिकेन वृद्धिः सिद्धा। (मा) निषेधे (पणिः) सत्यव्यवहारः (भूः) भव। अत्र लोडर्थे लुङ् नमाङ्योग इत्यडभावः। (अस्मत्) स्पष्टार्थम् (अधि) उपरिभावे (प्रवृद्ध) महोत्तमगुणविशिष्ट ॥३॥ *[नोदात्तोपदेशस्य मान्तस्यानाचमेः इत्यनेन। सं०]

Anvay:

अथेन्द्रशब्देन शूरवीरगुणा उपदिश्यते।

Word-Meaning: - हे अधिप्रवृद्धेन्द्र सर्वसेनः पणिश्चोष्कूयमाणस्त्वं भूरीषुधीन् धृत्वाऽर्योगाः भूरि समज्जतीव न्यसक्तसज्जास्मद्वामं मा भूर्यस्माद्यस्य भवतः प्रतापो वष्टि विजयी च भवेः ॥३॥
Connotation: - अत्रवाचकलुप्तोपमालङ्कारः। यथा वणिग्जनेन गाः पालयित्वा चारयित्वा दुग्धादिना व्यवहारसिद्धिर्निष्पाद्यते यथेश्वरेणोत्पादितस्य महतः सूर्यलोकस्य किरणा वाणवच्छेदकत्वेन सर्वान् पदार्थान् प्रवेश्य वायुनोपर्यधो गमयित्वा सर्वान्सरसान् पदार्थान् कृत्वा सुखानि निष्पादयंति तथा राजा प्रजाः पालयेत् ॥३॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - या मंत्रात लुप्तोपमालंकार आहे. जसे वैश्य गायीचे पालन करून त्यांना चारा घालून दूध इत्यादींनी आपले व्यवहार सिद्ध करतात व जसे ईश्वराने निर्माण केलेल्या सर्व गोलांमध्ये सूर्याची किरणे बाणासारखी सर्व पदार्थांत प्रवेश करून वायूद्वारे खाली-वर जाऊन सर्व पदार्थांना रसयुक्त करतात व सर्व सुख सिद्ध करतात. याप्रमाणे राजाने प्रजेचे पालन करावे. ॥ ३ ॥