Go To Mantra

अ॒पाद॑ह॒स्तो अ॑पृतन्य॒दिन्द्र॒मास्य॒ वज्र॒मधि॒ सानौ॑ जघान । वृष्णो॒ वध्रिः॑ प्रति॒मानं॒ बुभू॑षन्पुरु॒त्रा वृ॒त्रो अ॑शय॒द्व्य॑स्तः ॥

English Transliteration

apād ahasto apṛtanyad indram āsya vajram adhi sānau jaghāna | vṛṣṇo vadhriḥ pratimānam bubhūṣan purutrā vṛtro aśayad vyastaḥ ||

Mantra Audio
Pad Path

अ॒पात् । अ॒ह॒स्तः । अ॒पृ॒त॒न्य॒त् । इन्द्र॑म् । आ । अ॒स्य॒ । वज्र॑म् । अधि॑ । सानौ॑ । ज॒घा॒न॒ । वृष्णः॑ । वध्रिः॑ । प्र॒ति॒मान॑म् । बुभू॑षन् । पु॒रु॒त्रा । वृ॒त्रः । अ॒श॒य॒त् । विअ॑स्तः॥

Rigveda » Mandal:1» Sukta:32» Mantra:7 | Ashtak:1» Adhyay:2» Varga:37» Mantra:2 | Mandal:1» Anuvak:7» Mantra:7


Reads times

SWAMI DAYANAND SARSWATI

फिर वह मेघ कैसा होकर पृथिवी पर गिरता है, इस विषय का उपदेश अगले मन्त्र में किया है।

Word-Meaning: - हे सब सेनाओं के स्वामी ! आप (वृत्रः) जैसे मेघ (वृष्णः) वीर्य सींचनेवाले पुरुष की (प्रतिमानम्) समानता को (बुभूषन्) चाहते हुए (बध्रिः) निर्बल नपुंसक के समान जिस (इन्द्रम्) सूर्यलोक के प्रति (अपृतन्यत्) युद्ध के लिये इच्छा करनेवाले के समान (अस्य) इस मेघ के (सानौ) (अधि) पर्वत के शिखरों के समान बद्दलों पर सूर्य्यलोक (वज्रम्) अपने किरण रूपी वज्र को (आजघान) छोड़ता है उस से मरा हुआ मेघ (अपादहस्तः) पैर हांथ कटे हुए मनुष्य के तुल्य (व्यस्तः) अनेक प्रकार फैला पड़ा हुआ (पुरुत्रा) अनेक स्थानों में (अशयत्) सोता सा मालूम देता है वैसे इस प्रकार के शत्रुओं को छिन्न-भिन्न कर सदा जीता कीजिये ॥७॥
Connotation: - इस मंत्र में वाचकलुप्तोपमालङ्कार है। जैसे कोई निर्बल पुरुष बड़े बलवान् के साथ युद्ध चाहें वैसे ही वृत्र मेघ सूर्य के साथ प्रवृत्त होता है और जैसे अन्त में वह मेघ सूर्य से छिन्न-भिन्न होकर पराजित हुए के समान पृथिवी पर गिर पड़ता है वैसे जो धर्मात्मा बलवान् पुरुष के सङ्ग लड़ाई को प्रवृत्त होता है उसकी भी ऐसी ही दशा होती है ॥७॥
Reads times

SWAMI DAYANAND SARSWATI

(अपात्) अविद्यमानौ पादौ यस्य सः। (अहस्तः) अविद्यमानौ हस्तौ यस्य सः (अपृतन्यत्) आत्मनः पृतनां युद्धमिच्छतीति। अत्र कव्यध्वरपृतनस्य। अ० ७।४।३९। इत्याकारलोपः। (इन्द्रम्) सूर्यलोकम् (आ) समन्तात् (अस्य) वृत्रस्य (वज्रम्) स्वकिरणाख्यम् (अधि) उपरि (सानौ) अवयवे (जघान) हतवान् (वृष्णः) वीर्यसेक्तुः पुरुषस्य (बध्रिः) बध्यते स बध्रिः। निर्वीर्यो नपुंसकमिव। अत्र बन्धधातोर्बाहुलकादौणादिकः क्रिन् प्रत्ययः। (प्रतिमानम्) सादृश्यं परिमाणं वा (बुभूषन्) भवितुमिच्छन् (पुरुत्रा) बहुषु देशेषु पतितः सन्। अत्र देवमनुष्यपुरुष०। ५।४।५६। इति त्रा प्रत्ययः। (वृत्रः) मेघः (अशयत्) शयितवान्। व्यत्ययेन परस्मैपदम्। बहुलं छन्दसि इति शपोलङ्न। (व्यस्तः) विविधतया प्रक्षिप्तः ॥७॥

Anvay:

पुनः स कीदृशो भूत्वा भूमौ पततीत्युपदिश्यते।

Word-Meaning: - हे सर्वसेनास्वामिँस्त्वं यथा वृत्रो वृष्णः प्रतिमानं बुभूषन् बध्रिरिवयमिन्द्रं प्रत्यपृतन्यदात्मनः पृतनामिच्छँस्तस्यास्य वृत्रस्यसानावधि शिखराकार घनानामुपरीन्द्रस्सूर्य्यलोको वज्रमाजघानेतेन हतः सन्वृत्रोऽपादहस्तोव्यस्तः पुरुत्राशयद्बहुषु भूमिदेशेषु शयान इव भवति तथैववैवं भूतान् शत्रून् भित्त्वा छित्त्वा सततं विजयस्व ॥७॥
Connotation: - अत्र वाचकलुप्तोपमालङ्कारः। यथा कश्चिन्निर्बलो बलवता सह युद्धं कर्त्तुं प्रवर्त्तेत तथैव वृत्रोमेघः सूर्येण सहयुद्धकारीव प्रवर्त्तते यथान्ते सूर्येण छिन्नोभिन्नः सन् पराजितः पृथिव्यां पतति तथैव यो धार्मिकेण राज्ञा सह योद्धुं प्रवर्त्तेत तस्यापीदृश्येव गतिः स्यात् ॥७॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसा एखादा निर्बल पुरुष सबलाबरोबर युद्ध करू इच्छितो, तसेच वृत्रमेघ सूर्याबरोबर युद्ध करण्यास प्रवृत्त होतो व शेवटी सूर्याकडून छिन्नभिन्न होऊन पराजित होऊन पृथ्वीवर त्याचे पतन होते, तेस जो धर्मात्मा बलवान पुरुषाबरोबर युद्धाला प्रवृत्त होतो त्याचीही अशीच दशा होते. ॥ ७ ॥