Go To Mantra

त्वम॑ग्ने प्रथ॒मो अङ्गि॑रस्तमः क॒विर्दे॒वानां॒ परि॑ भूषसि व्र॒तम्। वि॒भुर्विश्व॑स्मै॒ भुव॑नाय॒ मेधि॑रो द्विमा॒ता श॒युः क॑ति॒धा चि॑दा॒यवे॑ ॥

English Transliteration

tvam agne prathamo aṅgirastamaḥ kavir devānām pari bhūṣasi vratam | vibhur viśvasmai bhuvanāya medhiro dvimātā śayuḥ katidhā cid āyave ||

Mantra Audio
Pad Path

त्वम्। अ॒ग्ने॒। प्र॒थ॒मः। अङ्गि॑रःऽतमः। क॒विः। दे॒वाना॑म्। परि॑। भू॒ष॒सि॒। व्र॒तम्। वि॒ऽभुः। विश्व॑स्मै। भुव॑नाय। मेधि॑रः। द्वि॒ऽमा॒ता। श॒युः। क॒ति॒धा। चि॒त्। आ॒यवे॑ ॥

Rigveda » Mandal:1» Sukta:31» Mantra:2 | Ashtak:1» Adhyay:2» Varga:32» Mantra:2 | Mandal:1» Anuvak:7» Mantra:2


Reads times

SWAMI DAYANAND SARSWATI

फिर वह कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है ॥

Word-Meaning: - हे (अग्ने) सब दुःखों के नाश करने और सब दुष्ट शत्रुओं के दाह करनेवाले जगदीश्वर वा सभासेनाध्यक्ष ! जिस कारण (त्वम्) आप (प्रथमः) अनादिस्वरूप वा पहिले मानने योग्य (शयुः) प्रलय में सब प्राणियों को सुलाने (मेधिरः) सृष्टि समय में सबको चिताने (द्विमाता) प्रकाशवान् वा अप्रकाशवान् लोकों के निर्माण अर्थात् सिद्ध करने वा तद्विद्या जनानेवाले (अङ्गिरस्तमः) जीव, प्राण और मनुष्यों में अत्यन्त उत्तम (विभुः) सर्वव्यापक वा सभा सेना के अङ्गों से शत्रु बलों में व्याप्त स्वभाव (कविः) और सबको जाननेवाले हैं (चित्) उसी कारण से (आयवे) मनुष्य वा (विश्वस्मै) सब (भुवनाय) संसार के लिये (देवानाम्) विद्वान् वा सूर्य और पृथिवी आदि लोकों के (व्रतम्) धर्मयुक्त नियमों को (कतिधा) कई प्रकार से (परिभूषसि) सुशोभित करते हो ॥ २ ॥
Connotation: - इस मन्त्र में श्लेषालङ्कार है। परमेश्वर वेद द्वारा वा उसके पढ़ाने से विद्वान् मनुष्य के विद्या धर्मरूपी व्रत वा लोकों के नियमरूपी व्रत को सुशोभित करता है, जिस ईश्वर ने सूर्य आदि प्रकाशवान् वा वायु पृथिवी आदि अप्रकाशवान् लोकसमूह रचा है, वह सर्वव्यापी है और ईश्वर की रची हुई सृष्टि से विद्या को प्रकाशित करता है, वह विद्वान् होता है, उस ईश्वर वा विद्वान् के विना कोई पदार्थ विद्या वा कारण से कार्यरूप सब लोकों के रचने धारणे और जानने को समर्थ नहीं हो सकता ॥ २ ॥
Reads times

SWAMI DAYANAND SARSWATI

पुनः स कीदृश इत्युपदिश्यते ॥

Anvay:

हे अग्ने! यतस्त्वं प्रथमं शयुर्मेधिरो द्विमाताऽङ्गिरस्तमो विभुः कविरसि, तस्माच्चिदेवायवे मनुष्याय विश्वस्मै भुवनाय च देवानां व्रतं परिभूषसि ॥ २ ॥

Word-Meaning: - (त्वम्) सर्वस्यालङ्करिष्णुः (अग्ने) सर्वदुःखप्रणाशक सर्वशत्रुप्रदाहक वा (प्रथमः) अनादिस्वरूपः पूर्वं मान्यो वा (अङ्गिरस्तमः) अतिशयेनाङ्गिरा अङ्गिरस्तमः। जीवात् प्राणादन्यमनुष्यादत्यन्तोत्कृष्टः (कविः) सर्वज्ञः (देवानाम्) विदुषां सूर्यपृथिव्यादीनां लोकानां वा (परि) सर्वतः (भूषसि) अलङ्करोषि (व्रतम्) तत्तद्धर्म्यनियमम् (विभुः) सर्वव्यापकः सर्वसभासेनाङ्गैः शत्रुबलेषु व्यापनशीलो वा (विश्वस्मै) सर्वस्मै (भुवनाय) भवन्ति भूतानि यस्मिँस्तद्भुवनं तस्मै (मेधिरः) सङ्गमकः (द्विमाता) द्वयोः प्रकाशाप्रकाशवतोर्लोकसमूहयोर्माता निर्माता (शयुः) यः प्रलये सर्वाणि भूतानि शाययति सः (कतिधा) कतिभिः प्रकारैः (चित्) एव (आयवे) मनुष्याय। आयव इति मनुष्यनामसु पठितम्। (निघं०२.३) ॥ २ ॥
Connotation: - अत्र श्लेषालङ्कारः। परमेश्वरो वेदद्वारा तदध्यापनेन विद्वांश्च मनुष्याणां विद्याधर्माख्यं व्रतं लोकानां नियमाख्यं च सुशोभयति, येन सूर्य्यादिः प्रकाशवान् वायुपृथिव्यादिरप्रकाशवांश्च लोकसमूहः सृष्टः स सर्वव्याप्यस्ति यैरीश्वरस्यैतत्कृतसृष्टेर्विद्या प्रकाश्यते ते विद्वांसो भवितुमर्हन्ति, नैव विभुना विद्वद्भिर्वा विना कश्चिद् यथार्थां विद्यां कारणात् कार्यरूपान् सर्वान् लोकान् स्रष्टुं धारयितुं विज्ञापयितुं च शक्नोतीति ॥ २ ॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - या मंत्रात श्लेषालंकार आहे. परमेश्वर वेदाद्वारे व त्याच्या अध्यापनाने विद्वान माणसाचे विद्या धर्मरूपी व्रत वा लोकांचे नियमरूपी व्रत सुशोभित करतो. ज्या ईश्वराने सूर्य इत्यादी प्रकाशमान व वायू, पृथ्वी इत्यादी अप्रकाशमान लोकसमूह उत्पन्न केलेले आहेत, तो सर्वव्यापी आहे व ईश्वरनिर्मित सृष्टीतून जो विद्या प्रकट करतो तो विद्वान असतो. त्या ईश्वर व विद्वानाशिवाय कोणीही विद्या व कारणापासून कार्यरूप लोकांचे निर्माण, धारण व जाणणे या गोष्टी करण्यास समर्थ होऊ शकत नाही. ॥ २ ॥