Go To Mantra

श॒रास॒: कुश॑रासो द॒र्भास॑: सै॒र्या उ॒त। मौ॒ञ्जा अ॒दृष्टा॑ वैरि॒णाः सर्वे॑ सा॒कं न्य॑लिप्सत ॥

English Transliteration

śarāsaḥ kuśarāso darbhāsaḥ sairyā uta | mauñjā adṛṣṭā vairiṇāḥ sarve sākaṁ ny alipsata ||

Mantra Audio
Pad Path

श॒रासः॑। कुश॑रासः। द॒र्भासः॑। सै॒र्याः। उ॒त। मौ॒ञ्जाः। अ॒दृष्टाः॑। वै॒रि॒णाः। सर्वे॑। सा॒कम्। नि। अ॒लि॒प्स॒त॒ ॥ १.१९१.३

Rigveda » Mandal:1» Sukta:191» Mantra:3 | Ashtak:2» Adhyay:5» Varga:14» Mantra:3 | Mandal:1» Anuvak:24» Mantra:3


Reads times

SWAMI DAYANAND SARSWATI

फिर उसी विषय को अगले मन्त्र में कहा है ।

Word-Meaning: - जो (शरासः) बांस के तुल्य भीतर छिद्रवाले तृणों में ठहरनेवाले वा जो (कुशरासः) निन्दित उक्त तृणों में ठहरते वा (दर्भासः) कुशस्थ वा जो (सैर्याः) तालाबों के तटों में प्रायः होनेवाले तृणों में ठहरते वा (मौञ्जाः) मूँज में ठहरते (उत) और (वैरिणाः) गाढ़र में होनेवाले छोटे-छोटे (अदृष्टाः) जो नहीं देखे गये जीव हैं वे (सर्वे) समस्त (साकम्) एक साथ (न्यलिप्सत) निरन्तर मिलते हैं ॥ ३ ॥
Connotation: - जो नाना प्रकार के तृणों में कहीं स्थानादि के लोभ से और कहीं उन तृणों के गन्ध लेने को अलग-अलग छोटे-छोटे विषधारी छिपे हुए जीव रहते हैं, वे अवसर पाकर मनुष्यादि प्राणियों को पीड़ा देते हैं ॥ ३ ॥
Reads times

SWAMI DAYANAND SARSWATI

पुनस्तमेव विषयमाह ।

Anvay:

ये शरासः कुशरासो दर्भासः सैर्या मौञ्जा उत वैरिणा अदृष्टाः सन्ति ते सर्वे साकं न्यलिप्सत ॥ ३ ॥

Word-Meaning: - (शरासः) वेणुदण्डसदृशा अन्तश्छिद्रास्तृणविशेषस्थाः (कुशरासः) कुत्सिताश्च ते (दर्भासः) कुशाः (सैर्याः) तडागादितटेषु भवास्तृणविशेषस्थाः (उत) अपि (मौञ्जाः) मुञ्जानामिमे (अदृष्टाः) (वैरिणाः) वीरिणेषु भवाः (सर्वे) (साकम्) सह (नि) (अलिप्सत) लिम्पन्ति ॥ ३ ॥
Connotation: - ये विविधतृणेषु क्वचित् स्थानादिलोभेन क्वचिच्च तद्गन्धमाघ्रातुं पृथक्पृथक् क्षुद्रा विषधरा अदृष्टा जीवास्तिष्ठन्ति तेऽवसरं प्राप्य मनुष्यादिप्राणिनो बाधन्ते ॥ ३ ॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - कुठे स्थानासाठी तर कुठे तृणाचा गंध प्राप्त करण्यासाठी, विविध प्रकारच्या तृणांमध्ये निरनिराळे छोटे छोटे विषधारी साप लपलेले असतात. ते संधी साधून माणसांना त्रास देतात. ॥ ३ ॥