Go To Mantra

येन॒ माना॑सश्चि॒तय॑न्त उ॒स्रा व्यु॑ष्टिषु॒ शव॑सा॒ शश्व॑तीनाम्। स नो॑ म॒रुद्भि॑र्वृषभ॒ श्रवो॑ धा उ॒ग्र उ॒ग्रेभि॒: स्थवि॑रः सहो॒दाः ॥

English Transliteration

yena mānāsaś citayanta usrā vyuṣṭiṣu śavasā śaśvatīnām | sa no marudbhir vṛṣabha śravo dhā ugra ugrebhiḥ sthaviraḥ sahodāḥ ||

Mantra Audio
Pad Path

येन॑। माना॑सः। चि॒तय॑न्ते। उ॒स्राः। विऽउ॑ष्टिषु। शव॑सा। शश्व॑तीनाम्। सः। नः॒। म॒रुत्ऽभिः॑। वृ॒ष॒भ॒। श्रवः॑। धाः॒। उ॒ग्रः। उ॒ग्रेभिः॑। स्थवि॑रः। स॒हः॒ऽदाः ॥ १.१७१.५

Rigveda » Mandal:1» Sukta:171» Mantra:5 | Ashtak:2» Adhyay:4» Varga:11» Mantra:5 | Mandal:1» Anuvak:23» Mantra:5


Reads times

SWAMI DAYANAND SARSWATI

फिर उसी विषय को अगले मन्त्र में कहा है ।

Word-Meaning: - (येन) जिस (शवसा) बल से वर्त्तमान (शश्वतीनाम्) सनातन (व्युष्टिषु) नाना प्रकार की वस्तियों में (उस्राः) मूल राज्य में परम्परा से निवास करते हुए (मानासः) विचारवान् विद्वान् जन प्रजाजनों को (चितयन्ते) चैतन्य करते हैं। हे (वृषभ) सुखों की वर्षा करनेवाले सभापति ! (उग्रेभिः) तेजस्वी (मरुद्भिः) विद्वानों के साथ (उग्रः) तीव्रस्वभाव (स्थविरः) कृतज्ञ वृद्ध (सहोदाः) बल के देनेवाले होते हुए आप (श्रवः) अन्न आदि पदार्थ को (धाः) धारण कीजिये और (सः) सो आप (नः) हमारे राजा हूजिये ॥ ५ ॥
Connotation: - जहाँ सभा में मूल जड़ के अर्थात् निष्कलङ्क कुल परम्परा से उत्पन्न हुए और शास्त्रवेत्ता धार्मिक सभासद् सत्य न्याय करें और विद्या तथा अवस्था से वृद्ध सभापति भी हो वहाँ अन्याय का प्रवेश नहीं होता है ॥ ५ ॥
Reads times

SWAMI DAYANAND SARSWATI

पुनस्तमेव विषयमाह ।

Anvay:

येन शवसा वर्त्तमाना शश्वतीनां व्युष्टिषूस्रा मानासो विद्वांसः प्रजाश्चितयन्ते। हे वृषभसभेशोग्रेभिर्मरुद्भिस्सहोग्रः स्थविरः सहोदाः संस्त्वं श्रवो धाः स नोऽस्माकं राजा भव ॥ ५ ॥

Word-Meaning: - (येन) (मानासः) विचारवन्तः (चितयन्ते) संज्ञापयन्ति (उस्राः) मूलराज्ये परम्परया निवसन्तः (व्युष्टिषु) विविधासु वसतिषु (शवसा) बलेन (शश्वतीनाम्) सनातनीनाम् (सः) (नः) अस्माकम् (मरुद्भिः) विद्वद्भिः सह (वृषभ) सुखानां वर्षक (श्रवः) अन्नादिकम् (धाः) दध्याः। अत्राडभावः। (उग्रः) तीव्रस्वभावः (उग्रेभिः) तेजस्विभिः (स्थविरः) कृतज्ञो वृद्धः (सहोदाः) बलप्रदः ॥ ५ ॥
Connotation: - यत्र सभायां मौलाः शास्त्रविदो धार्मिका सभासदः सत्यं न्यायं कुर्युर्विद्यावयोवृद्धः सभेशश्च स्यात्तत्राऽन्यायस्य प्रवेशो न भवति ॥ ५ ॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - जेथे सभेत मूळ अर्थात निष्कलंक कुल परंपरेने उत्पन्न झालेले शास्त्रवेत्ते धार्मिक सभासद सत्य न्याय करणारे असतील व विद्या आणि अवस्थेमुळे सभापतीही वृद्ध असेल तेथे अन्यायाचा प्रवेश होत नाही.