Go To Mantra

इ॒मा ते॑ वाजिन्नव॒मार्ज॑नानी॒मा श॒फानां॑ सनि॒तुर्नि॒धाना॑। अत्रा॑ ते भ॒द्रा र॑श॒ना अ॑पश्यमृ॒तस्य॒ या अ॑भि॒रक्ष॑न्ति गो॒पाः ॥

English Transliteration

imā te vājinn avamārjanānīmā śaphānāṁ sanitur nidhānā | atrā te bhadrā raśanā apaśyam ṛtasya yā abhirakṣanti gopāḥ ||

Mantra Audio
Pad Path

इ॒मा। ते॒। वा॒जि॒न्। अ॒व॒ऽमार्ज॑नानि। इ॒मा। श॒फाना॑म्। स॒नि॒तुः। नि॒ऽधाना॑। अत्र॑। ते॒। भ॒द्राः। र॒श॒नाः। अ॒प॒श्य॒म्। ऋ॒तस्य॑। याः। अ॒भि॒ऽरक्ष॑न्ति। गो॒पाः ॥ १.१६३.५

Rigveda » Mandal:1» Sukta:163» Mantra:5 | Ashtak:2» Adhyay:3» Varga:11» Mantra:5 | Mandal:1» Anuvak:22» Mantra:5


Reads times

SWAMI DAYANAND SARSWATI

फिर उसी विषय को अगले मन्त्र में कहा है ।

Word-Meaning: - हे (वाजिन्) विज्ञानवान् सज्जन ! जो (इमा) ये (ते) आपके (शफानाम्) कल्याण को देनेवाले व्यवहारों के (अवमार्जनानि) शोधन वा जो (इमा) ये (सनितुः) अच्छे प्रकार विभाग करते हुए आपके (निधाना) पदार्थों का स्थापन करते हैं और (याः) जो (ते) आपके (ऋतस्य) सत्य कारण के (भद्राः) सेवन करने और (रशनाः) स्वाद लेने योग्य पदार्थों को (गोपाः) रक्षा करनेवाले (अभिरक्षन्ति) सब ओर से पालते हैं उन सब पदार्थों को (अत्र) यहाँ मैं (अपश्यम्) देखूँ ॥ ५ ॥
Connotation: - जो मनुष्य अनुक्रम अर्थात् एक के पीछे एक, एक के पीछे एक ऐसे क्रम से समस्त पदार्थों के कारण और संयोग को जानते हैं, वे पदार्थवेत्ता होते हैं ॥ ५ ॥
Reads times

SWAMI DAYANAND SARSWATI

पुनस्तमेव विषयमाह ।

Anvay:

हे वाजिन् यानीमा ते शफानामवमार्जनानि यानिमा सनितुर्निधाना सन्ति यास्त ऋतस्य भद्रा रशना गोपा अभिरक्षन्ति च तान् पूर्वोक्तानत्राऽहमपश्यम् ॥ ५ ॥

Word-Meaning: - (इमा) इमानि (ते) तव (वाजिन्) विज्ञानवन् (अवमार्जनानि) शोधनानि (इमा) इमानि (शफानाम्) शं फणन्ति तेषाम्। अत्राऽन्येभ्योऽपि दृश्यत इति डः। (सनितुः) संविभाजकस्य (निधाना) निधानानि (अत्र) अत्र। ऋचि तुनुघेति दीर्घः। (ते) तस्य (भद्राः) भजनीयाः (रशनाः) आस्वादनीयाः (अपश्यम्) पश्येयम् (ऋतस्य) सत्यस्य कारणस्य (याः) (अभिरक्षन्ति) सर्वतः पालयन्ति (गोपाः) रक्षकाः ॥ ५ ॥
Connotation: - येऽनुक्रमात् सर्वेषां पदार्थानां कारणं संयोगं च जानन्ति ते पदार्थवेत्तारो भवन्ति ॥ ५ ॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - जी माणसे अनुक्रमाने अर्थात् एका पाठोपाठ एक अशा क्रमाने संपूर्ण पदार्थांचे कारण व संयोग जाणतात ते पदार्थवेत्ते असतात. ॥ ५ ॥