Go To Mantra

यद्ध॑वि॒ष्य॑मृतु॒शो दे॑व॒यानं॒ त्रिर्मानु॑षा॒: पर्यश्वं॒ नय॑न्ति। अत्रा॑ पू॒ष्णः प्र॑थ॒मो भा॒ग ए॑ति य॒ज्ञं दे॒वेभ्य॑: प्रतिवे॒दय॑न्न॒जः ॥

English Transliteration

yad dhaviṣyam ṛtuśo devayānaṁ trir mānuṣāḥ pary aśvaṁ nayanti | atrā pūṣṇaḥ prathamo bhāga eti yajñaṁ devebhyaḥ prativedayann ajaḥ ||

Mantra Audio
Pad Path

यद्। ह॒वि॒ष्य॑म्। ऋ॒तु॒ऽशः। दे॑व॒ऽयानम्। त्रिः। मानु॑षाः। परि॑। अश्व॑म्। नय॑न्ति। अत्र॑। पू॒ष्णः। प्र॒थ॒मः। भा॒गः। ए॒ति॒। य॒ज्ञम्। दे॒वेभ्यः॑। प्र॒ति॒ऽवे॒दय॑न्। अ॒जः ॥ १.१६२.४

Rigveda » Mandal:1» Sukta:162» Mantra:4 | Ashtak:2» Adhyay:3» Varga:7» Mantra:4 | Mandal:1» Anuvak:22» Mantra:4


Reads times

SWAMI DAYANAND SARSWATI

फिर उसी विषय को अगले मन्त्र में कहा है ।

Word-Meaning: - (यत्) जो (मानुषाः) मनुष्य (ऋतुशः) बहुत ऋतुओं में (हविष्यम्) ग्रहण करने योग्य पदार्थों में उत्तम (देवयानम्) विद्वानों की यात्रा सिद्ध करनेवाले (अश्वम्) शीघ्रगामी रथ को (त्रिः) तीन बार (परिणयन्ति) सब ओर से प्राप्त होते अर्थात् स्वीकार करते हैं वा जो (अत्र) इस जगत् से (देवेभ्यः) दिव्य गुणों के लिये (पूष्णः) पुष्टि करनेवाले का (प्रथमः) पहिला (भागः) सेवने योग्य भाग (प्रतिवेदयन्) अपने गुण को प्रत्यक्षता से जनाता हुआ (अजः) पाने योग्य छाग (यज्ञम्) सङ्ग करने योग्य व्यवहार को (एति) प्राप्त होता है उनको और इस छाग को सब सज्जन यथायोग्य सत्कारयुक्त करें ॥ ४ ॥
Connotation: - जो समस्त ऋतुओं के सुख सिद्ध करनेवाले यानों को रच घोड़े और बकरे आदि पशुओं को बढ़ा कर जगत् का हित सिद्ध करते हैं, वे शारीरिक, वाचिक और मानसिक तीनों प्रकार के सुख को प्राप्त होते हैं ॥ ४ ॥
Reads times

SWAMI DAYANAND SARSWATI

पुनस्तमेव विषयमाह ।

Anvay:

यद्ये मानुषा ऋतुशो हविष्यं देवयानमश्वं त्रिः परिणयन्ति योऽत्र देवेभ्यः पूष्णः भागः प्रतिवेदयन्नजो यज्ञमेति तानेतं च सर्वे सज्जनाः सत्कुर्वन्तु ॥ ४ ॥

Word-Meaning: - (यत्) ये (हविष्यम्) हविष्षु ग्रहणेषु साधुम् (ऋतुशः) बहुषु ऋतुषु (देवयानम्) देवानां विदुषां यात्रासाधकम् (त्रिः) (मानुषाः) मनुष्याः (परि) सर्वतः (अश्वम्) आशुगामिनम् (नयन्ति) प्राप्नुवन्ति (अत्र) अस्मिन् जगति। अत्र ऋचि तुनुघेति दीर्घः। (पूष्णः) पोषकस्य (प्रथमः) आदिमः (भागः) भजनीयः (एति) प्राप्नोति (यज्ञम्) संगन्तुमर्हम् (देवेभ्यः) दिव्यगुणेभ्यः (प्रतिवेदयन्) स्वगुणं प्रत्यक्षतया प्रज्ञापयन् (अजः) प्राप्तव्यश्छागः ॥ ४ ॥
Connotation: - ये सर्वर्त्तुसुखसाधकानि यानानि रचयित्वाऽश्वाऽजादीन् पशून् वर्द्धयित्वा जगद्धितं संपादयन्ति ते शरीरात्ममनोऽनुकूलं त्रिविधं सुखमश्नुवते ॥ ४ ॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - जे संपूर्ण ऋतुत सुख सिद्ध करणारी याने तयार करतात व घोडे, बकरे इत्यादी पशूंची वाढ करून जगाचे हित करतात, त्यांना शारीरिक, वाचिक व मानसिक तिन्ही प्रकारचे सुख मिळते. ॥ ४ ॥