Go To Mantra

तमिद्ग॑च्छन्ति जु॒ह्व१॒॑स्तमर्व॑ती॒र्विश्वा॒न्येक॑: शृणव॒द्वचां॑सि मे। पु॒रु॒प्रै॒षस्ततु॑रिर्यज्ञ॒साध॒नोऽच्छि॑द्रोति॒: शिशु॒राद॑त्त॒ सं रभ॑: ॥

English Transliteration

tam id gacchanti juhvas tam arvatīr viśvāny ekaḥ śṛṇavad vacāṁsi me | purupraiṣas taturir yajñasādhano cchidrotiḥ śiśur ādatta saṁ rabhaḥ ||

Mantra Audio
Pad Path

तम्। इत्। ग॒च्छ॒न्ति॒। जु॒ह्वः॑। तम्। अर्व॑तीः। विश्वा॑नि। एकः॑। शृ॒ण॒व॒त्। वचां॑सि। मे॒। पु॒रु॒ऽप्रै॒षः। ततु॑रिः। य॒ज्ञ॒ऽसाध॑नः। अच्छि॑द्रऽऊतिः। शिशुः॑। आ। अ॒द॒त्त॒। सम्। रभः॑ ॥ १.१४५.३

Rigveda » Mandal:1» Sukta:145» Mantra:3 | Ashtak:2» Adhyay:2» Varga:14» Mantra:3 | Mandal:1» Anuvak:21» Mantra:3


Reads times

SWAMI DAYANAND SARSWATI

फिर उसी विषय को अगले मन्त्र में कहा है ।

Word-Meaning: - हे विद्वान् ! आप (एकः) अकेले (मे) मेरे (विश्वानि) समस्त (वक्षांसि) वचनों को (शृणवत्) सुनें जो (रभः) बड़ा महात्मा (पुरुप्रैषः) जिसको बहुत सज्जनों ने प्रेरणा दी हो (ततुरिः) जो दुःख से सभों को तारनेवाला (यज्ञसाधनः) विद्वानों के सत्कार जिसके साधन अर्थात् जिसकी प्राप्ति करानेवाले (अच्छिद्रोतिः) जिससे नहीं खण्डित हुई रक्षणादि क्रिया (शिशुः) और जो अविद्यादि दोषों को छिन्न-भिन्न करे, सबके उपकार करने को अच्छा यत्न (समादत्त) भली-भाँति ग्रहण करे (तम्) उसको (अर्वतीः) बुद्धिमती कन्या (गच्छन्ति) प्राप्त होती (तमित्) और उसीको (जुह्वः) विद्या विज्ञान की ग्रहण करनेवाली कन्या प्राप्त होती हैं ॥ ३ ॥
Connotation: - मनुष्यों ने जो जाना और जो-जो पढ़ा उस-उस की परीक्षा जैसे अपने आप पढ़ानेवाले विद्वान् को देवें वैसे कन्या भी अपनी पढ़ानेवाली को अपने पढ़े हुए की परीक्षा देवें ऐसे करने के विना सत्याऽसत्य का सम्यक् निर्णय होने को योग्य नहीं है ॥ ३ ॥
Reads times

SWAMI DAYANAND SARSWATI

पुनस्तमेव विषयमाह ।

Anvay:

हे विद्वान् भवानेको मे विश्वानि वचांसि शृणवद्यो रभः पुरुप्रैषस्ततुरिर्यज्ञसाधनोऽछिद्रोऽतिः शिशुः सर्वोपकारं कर्त्तुं प्रयत्नं समादत्त यं धीमन्तो गच्छन्ति तमर्वतीर्गच्छन्ति तमिज्जुह्वो गच्छन्ति ॥ ३ ॥

Word-Meaning: - (तम्) (इत्) एव (गच्छन्ति) प्राप्नुवन्ति (जुह्वः) विद्याविज्ञाने आददत्यः (तम्) (अर्वतीः) प्रशस्तबुद्धिमत्यः कन्याः (विश्वानि) अखिलानि (एकः) अद्वितीयः (शृणवत्) शृणुयात् (वचांसि) प्रश्नरूपाणि (वचनानि) (मे) मम (पुरुप्रैषः) पुरुभिर्बहुभिः सज्जनैः प्रैषः प्रेरितः (ततुरिः) दुःखात् सर्वान् सन्तारकः (यज्ञसाधनः) यज्ञस्य विद्वत्सत्कारस्य साधनानि यस्य (अच्छिद्रोतिः) अच्छिद्राऽप्रच्छिन्नाऽद्वैधीभूता ऊती रक्षणादिक्रिया यस्मात् सः (शिशुः) अविद्यादिदोषाणां तनूकर्त्ता (आ) समन्तात् (अदत्त) गृह्णीयात् (सम्) (रभः) महान् ॥ ३ ॥
Connotation: - मनुष्यैर्यद्यद्विदितं यद्यदधीतं तस्य तस्य परीक्षामाप्ताय विदुषे यथा प्रदद्युरेवं कन्या अपि स्वाध्यापिकायै परीक्षां प्रदद्युर्नैवं विना सत्याऽसत्ययोस्सम्यग् निर्णयो भवितुमर्हति ॥ ३ ॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - माणसांनी, जे जे जाणले व जे जे वाचले त्याची परीक्षा अध्यापकासमोर व विद्वानांसमोर जशी दिली जाते तशी परीक्षा मुलींनीही आपल्या अध्यापिकांसमोर द्यावी, असे केल्याशिवाय सत्यासत्याचा सम्यक निर्णय होणार नाही. ॥ ३ ॥