Go To Mantra

याभि॒: सूर्यं॑ परिया॒थः प॑रा॒वति॑ मन्धा॒तारं॒ क्षैत्र॑पत्ये॒ष्वाव॑तम्। याभि॒र्विप्रं॒ प्र भ॒रद्वा॑ज॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

English Transliteration

yābhiḥ sūryam pariyāthaḥ parāvati mandhātāraṁ kṣaitrapatyeṣv āvatam | yābhir vipram pra bharadvājam āvataṁ tābhir ū ṣu ūtibhir aśvinā gatam ||

Mantra Audio
Pad Path

याभिः॑। सूर्य॑म्। प॒रि॒ऽया॒थः। प॒रा॒ऽवति॑। म॒न्धा॒तार॑म्। क्षैत्र॑ऽपत्येषु। आव॑तम्। याभिः॑। विप्र॑म्। प्र। भ॒रत्ऽवा॑जम्। आव॑तम्। ताभिः॑। ऊँ॒ इति॑। सु। ऊ॒तिऽभिः॑। अ॒श्वि॒ना॒। आ। ग॒त॒म् ॥ १.११२.१३

Rigveda » Mandal:1» Sukta:112» Mantra:13 | Ashtak:1» Adhyay:7» Varga:35» Mantra:3 | Mandal:1» Anuvak:16» Mantra:13


Reads times

SWAMI DAYANAND SARSWATI

फिर वे किसके समान क्या करें, यह विषय अगले मन्त्र में कहा है ।

Word-Meaning: - हे (अश्विना) शिल्पविद्या के स्वामी और भृत्यो ! तुम दोनों (याभिः) जिन (ऊतिभिः) रक्षादि से (परावति) दूर देश में (सूर्य्यम्) प्रकाशमान सूर्य के समान (मन्धातारम्) विमानादि यान से शीघ्र दूर देश को पहुँचानेवाले बुद्धिमान् को (पर्याथः) सब ओर से प्राप्त होओ, (याभिः) जिन रक्षाओं से (क्षैत्रपत्येषु) माण्डलिक राजाओं के काम में उसकी (आवतम्) रक्षा करो और (भरद्वाजम्) विद्या सद्गुणों के धारण करनेवालों को समझानेवाले (विप्रम्) मेधावी पुरुष की (प्रावतम्) अच्छे प्रकार रक्षा करो, (ताभिः, उ) उन्हीं रक्षाओं से हम लोगों के प्रति (सु, आ, गतम्) प्राप्त हूजिये ॥ १३ ॥
Connotation: - व्यवहार करनेवाले मनुष्यों से विमानादि यानों के विना दूसरे देशों में जाना-आना नहीं हो सकता, इससे बड़ा लाभ नहीं हो सकता। इस कारण नाव-विमानादि की रचना अवश्य सदा करनी चाहिये ॥ १३ ॥
Reads times

SWAMI DAYANAND SARSWATI

पुनस्तौ काविव किं कुर्यातामित्युपदिश्यते ।

Anvay:

हे अश्विना शिल्पविद्यास्वामिभृत्यौ युवां याभिरूतिभिः परावति सूर्यमिव मन्धातारं पर्याथः। याभिः क्षैत्रपत्येषु तमावतं भरद्वाजं विप्रं च प्रावतं ताभिरु स्वागतम् ॥ १३ ॥

Word-Meaning: - (याभिः) (सूर्य्यम्) प्रकाशमयम् (परियाथः) सर्वतः प्राप्नुतम् (परावति) विप्रकृष्टे मार्गे (मन्धातारम्) यानेन सद्यो दूरदेशं गमयितारं मेधाविनम्। मन्धातेति मेधाविना०। निघं० ३। १५। (क्षैत्रपत्येषु) क्षेत्राणां भूमण्डलानां पतयः पालकास्तेषां कर्मसु (आवतम्) रक्षतम् (याभिः) रक्षाभिः (विप्रम्) मेधाविनम् (प्र) (भरद्वाजम्) विद्यासद्गुणान् भरतां वाजं विज्ञापयितारम् (आवतम्) विजानीतम्। अन्यत्पूर्ववत् ॥ १३ ॥
Connotation: - व्यावहारिकजनैर्विमानादियानैर्विना दूरदेशेषु गमनागमने कर्त्तुमशक्यतेऽतो महान् लाभो भवितुं न शक्यते तस्मादेतत् सर्वदाऽनुष्ठेयम् ॥ १३ ॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - व्यवहार करणारी माणसे विमान इत्यादी यानांशिवाय दुसऱ्या देशात जाणे-येणे करू शकत नाहीत. त्यामुळे मोठा लाभ होऊ शकत नाही. त्यासाठी नाव-विमान इत्यादींची निर्मिती सदैव केली पाहिजे. ॥ १३ ॥