Go To Mantra

गो॒जिता॑ बा॒हू अमि॑तक्रतुः सि॒मः कर्म॑न्कर्मञ्छ॒तमू॑तिः खजंक॒रः। अ॒क॒ल्प इन्द्र॑: प्रति॒मान॒मोज॒साथा॒ जना॒ वि ह्व॑यन्ते सिषा॒सव॑: ॥

English Transliteration

gojitā bāhū amitakratuḥ simaḥ karman-karmañ chatamūtiḥ khajaṁkaraḥ | akalpa indraḥ pratimānam ojasāthā janā vi hvayante siṣāsavaḥ ||

Mantra Audio
Pad Path

गो॒ऽजिता॑। बा॒हू इति॑। अमि॑तऽक्रतुः। सि॒मः। कर्म॑न्ऽकर्मन्। श॒तऽमू॑तिः। ख॒ज॒म्ऽक॒रः। अ॒क॒ल्पः। इन्द्रः॑। प्र॒ति॒ऽमान॑म्। ओज॑सा। अथ॑। जनाः॑। वि। ह्व॒य॒न्ते॒। सि॒सा॒सवः॑ ॥ १.१०२.६

Rigveda » Mandal:1» Sukta:102» Mantra:6 | Ashtak:1» Adhyay:7» Varga:15» Mantra:1 | Mandal:1» Anuvak:15» Mantra:6


Reads times

SWAMI DAYANAND SARSWATI

फिर वह सेनापति कैसा हो, इस विषय को अगले मन्त्र में कहा है ।

Word-Meaning: - हे सभापति ! जिन आपकी (गोजिता) पृथिवी की जितानेवाली (बाहू) अत्यन्त बल पराक्रमयुक्त भुजा (अथ) इसके अनन्तर जो आप (इन्द्रः) अनेक ऐश्वर्य्ययुक्त (ओजसा) बल से (कर्मन् कर्मन्) प्रत्येक को काम में (अमितक्रतुः) अतुल बुद्धिवाले (अकल्पः) और बड़े-बड़े समर्थ जनों से अधिक (सिमः) व्यवस्था से शत्रुओं के बाँधने और (खजङ्करः) संग्राम करनेवाले (शतमूतिः) जिनकी सैकड़ों रक्षा आदि क्रिया है। (प्रतिमानम्) जिनको अत्यन्त सामर्थ्यवालों की उपमा दी जाती है, उन आपको (सिषासवः) सेवन करने की इच्छा करनेवाले (जनाः) विद्वान् जन (वि, ह्वयन्ते) चाहते हैं ॥ ६ ॥
Connotation: - मनुष्यों को चाहिये कि जो सर्वथा समर्थ, प्रत्येक काम के करने को जानता, औरों से न जीतने योग्य, आप सबको जीतनेवाला, सबके चाहने योग्य और अनुपम मनुष्य हो, उसको सेनाधिपति करके विजय आदि कामों को साधें ॥ ६ ॥
Reads times

SWAMI DAYANAND SARSWATI

पुनः स सेनापितः कीदृश इत्युपदिश्यते ।

Anvay:

हे सभापते यस्य ते गोजिता बाहू यो भवानिन्द्र ओजसा कर्मन्कर्मनमितक्रतुरकल्पः सिमः खजङ्करः शतमूतिः प्रतिमानं वर्त्ततेऽथ तं त्वां सिषासवो जनाः विह्वयन्ते ॥ ६ ॥

Word-Meaning: - (गोजिता) गाः पृथिवीर्जयति याभ्यां तौ। अत्र कृतो बहुलमिति करणे क्विप्। सुपां सुलुगिति विभक्तेराकारादेशश्च। (बाहू) अतिबलपराक्रमयुक्तौ भुजौ (अमितक्रतुः) अमिताः क्रतवः प्रज्ञा यस्य सः (सिमः) व्यवस्थया शत्रूणां बन्धकः (कर्म्मन्कर्म्मन्) कर्मणि कर्मणि (शतमूतिः) शतमसंख्याता ऊतयो रक्षणादिका क्रिया यस्य सः। अत्र वाच्छन्दसि सर्वे विधयो भवन्तीति सुपो लुगभावः। (खजङ्करः) यः संग्रामं करोति सः। अत्र खज मन्थने इति धातोः कर्मण्यणित्यण्। वाच्छन्दसि सर्वे विधयो भवन्तीति वृद्ध्यभावः। सुपो लुगभावश्च। (अकल्पः) कल्पैरन्यैः समर्थैरसदृशोऽन्येभ्योऽधिक इति (इन्द्रः) अनेकैश्वर्य्यः (प्रतिमानम्) अतिसमर्थानामुपमा (ओजसा) बलेन (अथ) आनन्तर्ये। अत्र निपातस्य चेति दीर्घः। (जनाः) विद्वांसः (वि) (ह्वयन्ते) स्पर्द्धन्ते (सिषासवः) सनितुं संभजितुमिच्छवः ॥ ६ ॥
Connotation: - मनुष्यैर्यः सर्वथा समर्थः प्रतिकर्म कर्त्तुं वेत्ताऽन्यैरजेयः सर्वेषां जेता सर्वैः स्पृहणीयोऽनुपमो मनुष्यो वर्त्तते तं सेनाधिपतिं कृत्वा विजयादीनि कार्य्याणि साधनीयानि ॥ ६ ॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - जो सर्वस्वी समर्थ, प्रत्येक कामाचा जाणता, इतरांकडून जिंकला न जाणारा, स्वतः सर्वांवर विजय प्राप्त करणारा, सर्वांचा आवडता व अनुपम मनुष्य असेल त्याला माणसांनी सेनाधिपती करून विजय प्राप्त करावा. ॥ ६ ॥