Go To Mantra

यद॒ङ्ग दा॒शुषे॒ त्वमग्ने॑ भ॒द्रं क॑रि॒ष्यसि॑। तवेत्तत्स॒त्यम॑ङ्गिरः॥

English Transliteration

yad aṅga dāśuṣe tvam agne bhadraṁ kariṣyasi | tavet tat satyam aṅgiraḥ ||

Mantra Audio
Pad Path

यत्। अ॒ङ्ग। दा॒शुषे॑। त्वम्। अग्ने॑। भ॒द्रम्। क॒रि॒ष्यसि॑। तव॑। इत्। तत्। स॒त्यम्। अ॒ङ्गि॒रः॒॥

Rigveda » Mandal:1» Sukta:1» Mantra:6 | Ashtak:1» Adhyay:1» Varga:2» Mantra:1 | Mandal:1» Anuvak:1» Mantra:6


Reads times

SWAMI DAYANAND SARSWATI

अब अग्नि शब्द से ईश्वर का उपदेश अगले मन्त्र में किया है-

Word-Meaning: - हे (अङ्गिरः) ब्रह्माण्ड के अङ्ग पृथिवी आदि पदार्थों को प्राणरूप और शरीर के अङ्गों को अन्तर्यामीरूप से रसरूप होकर रक्षा करनेवाले हे (अङ्ग) सब के मित्र (अग्ने) परमेश्वर! (यत्) जिस हेतु से आप (दाशुषे) निर्लोभता से उत्तम-उत्तम पदार्थों के दान करनेवाले मनुष्य के लिये (भद्रम्) कल्याण, जो कि शिष्ट विद्वानों के योग्य है, उसको (करिष्यसि) करते हैं, सो यह (तवेत्) आप ही का (सत्यम्) सत्यव्रत=शील है ॥६॥
Connotation: - जो न्याय, दया, कल्याण और सब का मित्रभाव करनेवाला परमेश्वर है, उसी की उपासना करके जीव इस लोक और मोक्ष के सुख को प्राप्त होता है, क्योंकि इस प्रकार सुख देने का स्वभाव और सामर्थ्य केवल परमेश्वर का है, दूसरे का नहीं। जैसे शरीरधारी अपने शरीर को धारण करता है, वैसे ही परमेश्वर सब संसार को धारण करता है, और इसी से इस संसार की यथावत् रक्षा और स्थिति होती है ॥६॥
Reads times

SWAMI DAYANAND SARSWATI

अथैकः परमार्थ उपदिश्यते।

Anvay:

हे अङ्गिरोऽअङ्गाग्ने! त्वं यस्मात् दाशुषे भद्रं करिष्यसि करोषि, तस्मात्तवेत्तवैवेदं सत्यं व्रतमस्ति ॥६॥

Word-Meaning: - (यत्) यस्मात् (अङ्ग) सर्वमित्र (दाशुषे) सर्वस्वं दत्तवते (त्वम्) मङ्गलमयः (अग्ने) परमेश्वर ! (भद्रम्) कल्याणं सर्वैः शिष्टैर्विद्वद्भिः सेवनीयम्। भद्रं भगेन व्याख्यातं भजनीयं भूतानामभिद्रवणीयं भवद्रमयतीति वा भाजनवद्वा। (निरु०४.१०) (करिष्यसि) करोषि। अत्र वा छन्दसि सर्वे विधयो भवन्ति इति लडर्थे लृट्। (तव इत्) एव (तत्) तस्मात् (सत्यम्) सत्सु पदार्थेषु सुखस्य विस्तारकं सत्प्रभवं सद्भिर्गुणैरुत्पन्नम् (अङ्गिरः) पृथिव्यादीनां ब्रह्माण्डस्याङ्गानां प्राणरूपेण शरीरावयवानां चान्तर्य्यामिरूपेण रसरूपोऽङ्गिरास्तत्सम्बुद्धौ। प्राणो वा अङ्गिराः। (श०ब्रा०६.३.७.३) देहेऽङ्गारेष्वङ्गिरा अङ्गारा अङ्कना अञ्चनाः। (निरु०३.१७) अत्राप्युत्तमानामङ्गानां मध्येऽन्तर्यामी प्राणाख्योऽर्थो गृह्यते ॥६॥
Connotation: - यो न्यायकारी सर्वस्य दयालुः सुहृत्सन् कल्याणकर्त्ता सर्वस्य सुखमिच्छुः परमेश्वरोऽस्ति, तस्योपासनेन जीव ऐहिकपारमार्थिकं सुखं प्राप्नोति, नेतरस्य। कुतः, परमेश्वरस्यैवैतच्छीलवत्त्वेन समर्थत्वात्। योऽभिव्याप्याङ्गान्यङ्गीव सर्वं विश्वं धारयति, येनैवेदं जगद्रक्षितं यथावदवस्थापितं च सोऽङ्गिरा भवतीति। अत्राङ्गिरःशब्दार्थो विलसनाख्येन भ्रान्त्यान्यथैव व्याख्यात इति बोध्यम् ॥६॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - जो न्यायी, दयाळू, कल्याणयुक्त व सर्वांशी सुहृदभावाने वागणारा परमेश्वर आहे, त्याचीच उपासना करून जीव ईहलोक व मोक्षाचे सुख प्राप्त करतो. या प्रकारे सुख देण्याचा स्वभाव व सामर्थ्य केवळ परमेश्वराचे आहे. दुसऱ्याचे नाही. जसे शरीरधारी आपल्या शरीराला धारण करतो तसेच परमेश्वर सर्व संसार धारण करतो. यामुळे या जगाचे योग्य प्रकारे रक्षण व स्थापन होते. ॥ ६ ॥