Go To Mantra

विध्या॑म्यासां प्रथ॒मां वि॑ध्याम्यु॒त म॑ध्य॒माम्। इ॒दं ज॑घ॒न्यामासा॒मा छि॑नद्मि॒ स्तुका॑मिव ॥

Mantra Audio
Pad Path

विध्यामि । आसाम् । प्रथमाम् । विध्यामि । उत । मध्यमाम् । इदम् । जघन्याम् । आसाम् । आ । छिनद्मि । स्तुकाम्ऽइव ॥७८.२॥

Atharvaveda » Kand:7» Sukta:74» Paryayah:0» Mantra:2


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

शारीरिक और मानसिक रोग हटाने का उपदेश।

Word-Meaning: - (आसाम्) इन [गण्डमालाओं] में से (प्रथमाम्) पहिली को (विध्यामि) छेदता हूँ, (उत) और (मध्यमाम्) बीचवाली को (विध्यामि) तोड़ता हूँ। (आसाम्) इनमें से (जघन्याम्) नीचेवाली को (इदम्) अभी (आ) सब ओर (छिनद्मि) मैं छिन्न-भिन्न करता हूँ (इव) जैसे (स्तुकाम्) उनके बाल को ॥२॥
Connotation: - मनुष्य रोगों के नाश करने में बहुत शीघ्रता करें ॥२॥
Footnote: २−(विध्यामि) छिनद्मि विदारयामि (आसाम्) अपचितां मध्ये (प्रथमाम्) मुख्याम् (विध्यामि) (उत) (मध्यमाम्) (इदम्) इदानीम् (जघन्याम्) हन यङ् लुक्-अच्। पृषोदरादिरूपम् यद्वा। जघन-यत्, इवार्थे। अधमाम् (आसाम्) (आ) समन्तात् (छिनद्मि) भिनद्मि (स्तुकाम्) ष्टुच प्रसादे-क, टाप्, कुत्वम्। ऊर्णस्तुकाम्। रोमस्तोकमात्राम् (इव) यथा ॥