Go To Mantra

गि॒राव॑र॒गरा॑टेषु॒ हिर॑ण्ये॒ गोषु॒ यद्यशः॑। सुरा॑यां सि॒च्यमा॑नायां की॒लाले॒ मधु॒ तन्मयि॑ ॥

Mantra Audio
Pad Path

गिरौ । अरगराटेषु । हिरण्ये । गोषु । यत् ।यश: । सुरायाम् । सिच्यमानायाम् । कीलाले । मधु । तत् । मयि ॥६९.१॥

Atharvaveda » Kand:6» Sukta:69» Paryayah:0» Mantra:1


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

यश की प्राप्ति का उपदेश।

Word-Meaning: - (गिरौ) उपदेश करनेवाले संन्यासी में, (अरगराटेषु) ज्ञान के उपदेशकों में विचरनेवालों [ब्रह्मचारी आदिकों] के बीच, (हिरण्ये) सुवर्ण में और (गोषु) विद्याओं में (यत्) जो (यशः) यश है। और (सिच्यमानायाम् सुरायाम्) बहते हुए जल [अथवा बढ़ते हुए ऐश्वर्य] में और (कीलाले) अन्न में (मधु) जो मीठापन है, (तत्) वह (मयि) मुझ में होवे ॥१॥
Connotation: - मनुष्य विद्वानों के सत्सङ्ग से विद्या आदि प्राप्त करके अपना ऐश्वर्य और स्वास्थ्य स्थिर रखकर यश पावें ॥१॥
Footnote: १−(गिरौ) अ० ५।४।१। गॄ विज्ञापने−इ। विज्ञापके। उपदेशके संन्यासिनि (अरगराटेषु) ऋ गतौ−अच्+गॄ विज्ञापने−अच्+अट=गतौ−अच्। अरस्य ज्ञानस्य गरेषु विज्ञापकेषु आचार्येषु अटन्ति विचरन्ति ये तेषु ब्रह्मचारिषु (हिरण्ये) सुवर्णे (गोषु) वाक्षु। विद्यासु (सुरायाम्) सुसूधाञ्गृधिभ्यः क्रन्। उ० २।२४। इति षुञ् अभिषवे=स्नाने, यद्वा, षु ऐश्वर्ये−क्रन्। यद्वा। षुर ऐश्वर्यदीप्त्योः−क, टाप्। सुरा सुनोतेः। निरु० १।११। सुरा, उदकनाम−दयानन्दसंशोधिते निघण्टौ, १।११। जले। ऐश्वर्ये (सिच्यमानायाम्) प्रवहन्त्याम्। प्रवर्धमानायाम् (कीलाले) अ० ४।११।१०। अन्ने−निघ–० ३।७। (मधु) माधुर्यम्। बलवत्त्वम् (तत्) (मयि) पुरुषार्थिनि ॥