Reads times
PANDIT KSHEMKARANDAS TRIVEDI
आनन्द पाने का उपदेश।
Word-Meaning: - (यत्) जिस कारण से (नक्षत्राणि) चलनेवाले नक्षत्रों ने (शकधूमम्) समर्थ [सूर्य आदि] लोकों के कँपानेवाले परमेश्वर को (राजानम्) राजा (अकुर्वत) बनाया, और (अस्मै) उसी के लिये (भद्राहम्) शुभ दिन का (प्र अयच्छन्) अच्छे प्रकार समर्पण किया, (इति) इसी कारण से (इदम्) यह जगत् (राष्ट्रम्) उस का राज्य (असात्) होवे ॥१॥
Connotation: - जिस परमात्मा के वश में सूर्य आदि लोक और सब नक्षत्र हैं, वही जगत्स्वामी हमें सदा आनन्द देता रहे ॥१॥
Footnote: १−(शकधूमम्) शक्लृ शक्तौ−पचाद्यच्+धूञ् कम्पने−मक्। शकानां समर्थानां सूर्यादिलोकानां कम्पकं परमेश्वरम् (नक्षत्राणि) गमनशीलास्तारागणाः (यत्) यतः (राजानम्) शासकम् (अकुर्वत) कृतवन्ति (भद्राहम्) राजाहःसखिभ्यष्टच्। पा० ५।४।९१। भद्र+अहन्−टच्। पुण्याहं शुभदिनम् (अस्मै) परमेश्वराय (प्र) प्रकर्षेण (अयच्छन्) समर्पितवन्ति (इदम्) जगत् (राष्ट्रम्) तस्य राज्यम् (असात्) भवेत् (इति) हेतोः ॥