Go To Mantra

यौ ते॑ बलास॒ तिष्ठ॑तः॒ कक्षे॑ मु॒ष्कावप॑श्रितौ। वेदा॒हं तस्य॑ भेष॒जं ची॒पुद्रु॑रभि॒चक्ष॑णम् ॥

Mantra Audio
Pad Path

यौ । ते । बलास । तिष्ठत: । कक्षे । मुष्कौ । अपऽश्रितौ । वेद । अहम् । तस्य । भेषजम् । चीपुद्रु: । अभिऽचक्षणम् ॥१२७.२॥

Atharvaveda » Kand:6» Sukta:127» Paryayah:0» Mantra:2


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

रोग के नाश का उपदेश।

Word-Meaning: - (बलास) हे सन्निपात कफ आदि रोग ! (यौ) जो (ते) तेरी (मुष्कौ) दो गिलटिया (कक्षे) [रोगी की] काँख में (अपश्रितौ) आश्रय लिये हुए (तिष्ठतः) स्थित हैं। (अहम्) मैं (तस्य भेषजम्) उसकी ओषधि (वेद) जानता हूँ, (चीपुद्रुः) ग्रहण करने योग्य चीपुद्रु [ओषधि विशेष] (अभिचक्षणम्) औषध है ॥२॥
Connotation: - वैद्य ज्वर, गिलटी आदि रोगों की यथावत् चिकित्सा करे ॥२॥
Footnote: २−(यौ) (ते) तव (बलास) म० १। (तिष्ठतः) वर्तेते (कक्षे) रोगिणो बाहुमूले (मुष्कौ) अण्डरूपौ रोगग्रन्थी (अपश्रितौ) आश्रितौ (वेद) जानामि (अहम्) वैद्यः (तस्य) रोगस्य (भेषजम्) (चीपुद्रुः) चीवृ आदानसंवरणयोः−उ, पृषोदरादि। द्रुमविशेषः (अभिचक्षणम्) व्याधिनिवर्तकम् ॥