Go To Mantra

प्र यदे॒ते प्र॑त॒रं पू॒र्व्यं गुः सदः॑सद आ॒तिष्ठ॑न्तो अजु॒र्यम्। क॒विः शु॒षस्य॑ मा॒तरा॑ रिहा॒णे जा॒म्यै धुर्यं॒ पति॑मेरयेथाम् ॥

Mantra Audio
Pad Path

प्र । यत् । एते । प्रऽतरम् । पूर्व्यम् । गु: । सद:ऽसद: । आऽतिष्ठन्त: । अजुर्यम् । कवि: । शुषस्य । मातरा । रिहाणे इति । जाम्यै । धुर्यम् । पतिम् । आ । ईरयेथाम् ॥१.४॥

Atharvaveda » Kand:5» Sukta:1» Paryayah:0» Mantra:4


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

ब्रह्म विद्या का उपदेश।

Word-Meaning: - (यत्) जिस कारण से कि (एते) इन [शुद्धस्वभाव बन्धुओं] ने (अजुर्यम्) जरारहित (सदःसदः) पाने योग्य पदार्थों में पाने योग्य मोक्ष पद पर (आतिष्ठन्तः) चढ़ कर (प्रतरम्) अति उत्तम (पूर्व्यम्) सब के हितकारक परमात्मा को (प्र गुः) प्राप्त किया है। (कविः=कवेः) बुद्धिमान् (शुषस्य) बलवान् पुरुष के (मातरा=०−रौ) माताओ, (धुर्यम्) धुरन्धर (पतिम्) जगत्पति परमात्मा की (रिहाणे) स्तुति करती हुई तुम दोनों [सूर्य और पृथिवी लोक] (जाम्यै) भगिनी के समान हितकारक प्रजा के लिये (आ ईरयेथाम्) प्राप्त कराओ ॥४॥
Connotation: - जिस प्रकार से पूर्वज महाशय अक्षय मोक्ष पद पाकर परमात्मा को प्राप्त हुए हैं, उसी प्रकार हम भी सूर्य पृथिवी आदि सब लोकों का ज्ञान प्राप्त करके परमात्मा से मिलें ॥४॥
Footnote: ४−(प्र) प्रकर्षेण (यत्) यस्मात्कारणात् (एते) शुचयः स्वाः−म० ३। (प्रतरम्) प्रकृष्टतरम् (पूर्व्यम्) अ० ४।१।६। पूर्व-यत्। पूर्वाय समस्ताय जगते हितं परमात्मानम् (गुः) अगुः। प्रापुः (सदःसदः) सदसां सदनीयानां सदः सदनीयम्। प्राप्तव्यानां मध्ये प्राप्तव्यं मोक्षपदम्। (आतिष्ठन्तः) आरुहन्तः (अजुर्यम्) अघ्न्यादयश्च। उ० ४।११२। इति जूरी हिंसावयोहान्योः−यक्। नञ्सुभ्याम्। पा० ६।२।१७२। इति उत्तरपदस्यान्तोदात्तत्वं बहुव्रीहौ। अजरं दृढं सर्वकार्यशक्तम् (कविः) सुपां सुलुक्० पा० ७।१।३९। इति षष्ठ्याः सुः। कवेः मेधाविनः (शुषस्य) शुष शोषणे−क। शुष्णम्, शुष्मम्−बलनाम−निघ० २।९। बलवतः पुरुषस्य (मातरा) मातरौ मातृवदुपकारिके द्यावापृथिव्यौ (रिहाणे) रिह कत्थने−शानच्। रेहति, अर्चति-कर्मा−निघ० ३।१४। अर्चन्त्यौ। स्तुवाने (जाम्यै) अ० १।४।१। भगिनीवत्सहायभूतायै प्रजायै (धुर्यम्) धुरं वहतीति। धुरो यड्ढकौ। पा० ४।४।७७। इति धुर्−यत्। धुरन्धरम्। श्रेष्ठम् (पतिम्) पालकं परमात्मानम्। मोक्षपदं वा (आ ईरयेथाम्) अवगमयतं युवाम् ॥