Go To Mantra

आ सं॒यत॑मिन्द्र णः स्व॒स्तिं श॑त्रु॒तूर्या॑य बृह॒तीममृ॑ध्राम्। यया॒ दासा॒न्यार्या॑णि वृ॒त्रा करो॑ वज्रिन्त्सु॒तुका॒ नाहु॑षाणि ॥

Mantra Audio
Pad Path

आ । सम्ऽयतम् । इन्द्र । न: । स्वस्तिम् । शत्रुऽतूर्याय । बृहतीम् । अमृध्राम् ॥ यया । दासानि । आर्याणि । वृत्रा । कर: । वज्रिन् । सुऽतुका । नाहुषाणि ॥३६.१०॥

Atharvaveda » Kand:20» Sukta:36» Paryayah:0» Mantra:10


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

मनुष्य के कर्तव्य का उपदेश।

Word-Meaning: - (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले राजन्] (नः) हमारे लिये (शत्रुतूर्याय) शत्रुओं के मारने को (संयतम्) बहुत दृढ, (बृहतीम्) बढ़ती हुई, (अमृध्राम्) अक्षय (स्वस्तिम्) सुखसामग्री (आ) सब ओर से (करः) तू कर। (यया) जिस [सुखसामग्री] से (वज्रिन्) हे वज्रधारी ! (दासानि) शूद्रों के कुल (आर्याणि) द्विजकुल [होवें] और (नाहुषाणि) मनुष्यों के (वृत्राणि) धन (सुतुका) बहुत बढ़नेवाले [होवें] ॥१०॥
Connotation: - राजा विद्यादान औऱ सत्य उपदेश से शूद्रों को भी ब्राह्मण, क्षत्रिय, वैश्य बनाकर शत्रुओं के नाश के लिये मनुष्यों में धन और सुख की वृद्धि करें ॥१०॥
Footnote: १०−(आ) समन्तात् (संयतम्) यम नियमने-क्विप् तुक् च। सम्यग् नियमिताम्। सुदृढाम् (इन्द्र) परमैश्वर्यवन् राजन् (नः) अस्मभ्यम् (स्वस्तिम्) सुसत्ताम्। सुखसामग्रीम् (शत्रुतूर्याय) तूरी गतित्वरणहिंसनयोः-क्यप्। शत्रूणां हिंसनाय (बृहतीम्) महतीम् (अमृध्राम्) स्फायितञ्चिवञ्चि०। उ०२।१™३। मृधु आर्द्रीभावे हिंसायां च-रक्, टाप्। अहिंसिताम्। अक्षीणाम्। (यया) स्वस्त्या (दासानि) शूद्रकुलानि (आर्याणि) द्विजकुलानि (वृत्राणि) धनानि (करः) कुरु (वज्रिन्) शस्त्रधारिन् (सुतुका) सृवृभूशुषिमुषिभ्यः कक्। उ०३।४१। तु गतिवृद्धिहिंसासु-कक्। सुवर्धकानि (नाहुषाणि) मनुष्यसम्बन्धीनि ॥