Reads times
PANDIT KSHEMKARANDAS TRIVEDI
राजा और प्रजा के कर्तव्य का उपदेश।
Word-Meaning: - (दधिक्राव्णः) चढ़ाकर चलनेवाले वा हींसनेवाले (जिष्णोः) जीतनेवाले, (वाजिनः) वेगवान् (अश्वस्य) घोड़े के (अकारिषम्) कर्म को मैंने किया है। वह [कर्म] (नः) हमारे (मुखा) मुखों को (सुरभि) ऐश्वर्ययुक्त (करत्) करे और (नः) हमारे (आयूंषि) जीवनों को (प्र तारिषत्) बढ़ावे ॥३॥
Connotation: - जैसे शीघ्रगामी घोड़ा मार्ग को जीतकर अश्ववार को लेकर ठिकाने पर पहुँचकर सुख पाता है, वैसे ही विद्वान् पराक्रमी अपना कर्तव्य पूरा करके यश प्राप्त करे ॥३॥
Footnote: यह मन्त्र ऋग्वेद में है-४।३९।६ यजु० २३।३२ साम० पू० ४।७।७ ॥ ३−(दधिक्राव्णः) अथ० ३।१६।६। डुधाञ् धारणपोषणयोः-कि, दधि+क्रमु पादविक्षेपे वा क्रदि आह्वाने, क्रन्द सातत्यशब्दे-वनिप्। दधिक्रावा अश्वनाम-निघ० १।१४। दधत् क्रामतीति वा दधत् क्रन्दतीति वा दधदाकारो भवतीति वा-निरु० २।२७। दधिः, धारयिता सन् क्रामतीति वा क्रन्दतीति वा दधिक्रावा, तस्य तथाभूतस्य (अकारिषम्) अहं कर्म कृतवानस्मि (जिष्णोः) मार्गजयशीलस्य (अश्वस्य) तुरङ्गस्य (वाजिनः) शीघ्रगामिनः (सुरभि) अ० १२।१।२३। सुर ऐश्वर्यदीप्त्योरित्यस्माद् बाहुलकादौणादिकोऽभिच् प्रत्ययः-इति दयानन्दो यजु० १२।३। सुरभीणि ऐश्वर्यवन्ति (नः) अस्माकम् (मुखा) मुखानि (करत्) कुर्यात् तत् कर्म (नः) अस्माकम् (आयूंषि) जीवनानि (प्र तारिषत्) वर्धयेत् ॥