Go To Mantra

अकु॑प्यन्तः॒ कुपा॑यकुः ॥

Mantra Audio
Pad Path

अकुप्यन्त: । कुपायकु: ॥१३०.८॥

Atharvaveda » Kand:20» Sukta:130» Paryayah:0» Mantra:8


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

मनुष्य के लिये पुरुषार्थ का उपदेश।

Word-Meaning: - (अकुप्यन्तः) कोप नहीं करनेवाला, (कुपायकुः) पृथिवी की रक्षा करनेवाला ॥८॥
Connotation: - मनुष्य शरीर और आत्मा से बलवान् होकर भूमि की रक्षा और विद्या की बढ़ती करें ॥७-१०॥
Footnote: ८−(अकुप्यन्तः) जॄविशिभ्यां झच् उ० ३।१२६। कुप क्रोधे-झच्, अत्र कित् यकारश्च। क्रोधरहितः (कुपायकुः) कठिकुषिभ्यां काकुः। उ० ३।७७। काकुरेव ककुः। कु+पा रक्षणे-ककु, यकारश्च। कुं भूमिं पातीति सः। पृथिवीपालः ॥