Go To Mantra

त्वं दा॒ता प्र॑थ॒मो राध॑साम॒स्यसि॑ स॒त्य ई॑शान॒कृत्। तु॑विद्यु॒म्नस्य॒ युज्या॑ वृणीमहे पु॒त्रस्य॒ शव॑सो म॒हः ॥

Mantra Audio
Pad Path

त्वम् । दाता । प्रथम: । राधसाम् । असि । असि । सत्य: । ईशानऽकृत् ॥ तुविऽद्युम्नस्य । युज्या । आ । वृणीमहे । पुत्रस्य । शवस: । मह: ॥१०४.४॥

Atharvaveda » Kand:20» Sukta:104» Paryayah:0» Mantra:4


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

परमेश्वर के गुणों का उपदेश।

Word-Meaning: - [हे परमेश्वर !] (त्वम्) तू (राधसाम्) धनों का (प्रथमः) सबसे पहिला (दाता) दाता (असि) है, और (सत्यः) सच्चा (ईशानकृत्) ऐश्वर्यवान् बनानेवाला (असि) है। (तुविद्युम्नस्य) बड़े यशस्वी पुरुष के (पुत्रस्य) पुत्र के (महः) बड़े (शवसा) बल के (युज्या) योग्य कामों को (आ) सब प्रकार (वृणीमहे) हम अङ्गीकार करते हैं ॥४॥
Connotation: - जो मनुष्य उत्तम घरानों में उत्पन्न होकर माता-पिता आदि से सुशिक्षा पाकर पराक्रम करते हैं, जगदीश्वर उनका ऐश्वर्य बढ़ाता है ॥४॥
Footnote: ४−(त्वम्) (दाता) दानी (प्रथमः) आदिमः (राधसाम्) धनानाम् (असि) (असि) (सत्यः) यथार्थः (ईशानकृत्) ऐश्वर्यवतां कर्ता (तुविद्युम्नस्य) बहुयशस्विनः पुरुषस्य (युज्या) युज-क्यप्। योग्यानि कर्माणि (आ) समन्तात् (वृणीमहे) स्वीकुर्मः (पुत्रस्य) (शवसः) बलस्य (महः) महतः ॥