यत्र॒ ऋष॑यः प्रथम॒जा ऋचः॒ साम॒ यजु॑र्म॒ही। ए॑क॒र्षिर्यस्मि॒न्नार्पि॑तः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
Pad Path
यत्र । ऋषय: । प्रथमऽजा: । ऋच: । साम । यजु: । मही । एकऽऋषि: । यस्मिन् । आर्पित: । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.१४॥
Atharvaveda » Kand:10» Sukta:7» Paryayah:0» Mantra:14
Reads times
PANDIT KSHEMKARANDAS TRIVEDI
ब्रह्म के स्वरूप के विचार का उपदेश।
Word-Meaning: - (यत्र) जिस [परमेश्वर] में (प्रथमजाः) प्रथम उत्पन्न (ऋषयः) ऋषिः [मन्त्रों के अर्थ जाननेवाले महात्मा], (ऋचः) स्तुतिविद्याएँ [ऋग्वेद], (साम) मोक्षविद्या [सामवेद], (यजुः) सत्सङ्गविद्या [यजुर्वेद] और (मही) पूजनीय वाणी [ब्रह्मविद्या अर्थात् अथर्ववेद] वर्तमान है। (यस्मिन्) जिसमें (एकर्षिः) एकदर्शी [समदर्शी स्वभाव] (आर्पितः) भली-भाँति जमा हुआ है, (सः) वह (कतमः स्वित्) कौन सा (एव) निश्चय करके है ? [उत्तर] (तम्) उसको (स्कम्भम्) स्कम्भ [धारण करनेवाला परमात्मा] (ब्रूहि) तू कह ॥१४॥
Connotation: - परमेश्वर की सत्ता में सृष्टि की आदि में उत्पन्न वेदार्थद्रष्टा ऋषि और समस्त वेदविद्याएँ और समदर्शी स्वभाव स्थित हैं। सृष्टि की आदि में जिनको वेदों का प्रकाश हुआ था, वे चार ऋषि ये हैं−अग्नि, वायु, आदित्य और अङ्गिरा, महर्षिदयानन्दकृत ऋग्वेदादिभाष्यभूमिका पृ० १६ ॥१४॥
Footnote: १४−(यत्र) यस्मिन् परमेश्वरे (ऋषयः) अ० २।६।१। साक्षात्कृतधर्माणः (प्रथमजाः) सृष्ट्यादौ सृष्टाः (ऋचः) स्तुतिविद्याः। ऋग्वेदः (साम) अ० ७।५४।१। षो अन्तकर्मणि−मनिन्। दुःखनाशिका मोक्षविद्या। सामवेदः (यजुः) अ० ७।५४।२। सङ्गतिकरणविद्या। यजुर्वेदः (मही) वाणी-निघ० १।११। पूजनीयब्रह्मविद्या। अथर्ववेदः (एकर्षिः) ऋषिर्दर्शनात्-निरु० २।१। एकदर्शी। समदर्शी स्वभावः (यस्मिन्) परमात्मनि (आर्पितः) म० २१। समन्तात् स्थापितः। अन्यत् पूर्ववत् ॥