देवता खोजें

अथर्ववेद में हरिः के 16 संदर्भ मिले

देवता : हरिः ऋषि : बरुः सर्वहरिर्वा छन्द : जगती स्वर : सूक्त-३०

सो अस्य वज्रो हरितो य आयसो हरिर्निकामो हरिरा गभस्त्योः। द्युम्नी सुशिप्रो हरिमन्युसायक इन्द्रे नि रूपा हरिता मिमिक्षिरे ॥


आ त्वा हर्यन्तं प्रयुजो जनानां रथे वहन्तु हरिशिप्रमिन्द्र। पिबा यथा प्रतिभृतस्य मध्वो हर्यन्यज्ञं सधमादे दशोणिम् ॥


देवता : हरिः ऋषि : अष्टकः छन्द : त्रिष्टुप् स्वर : सूक्त-३३

प्रोग्रां पीतिं वृष्ण इयर्मि सत्यां प्रयै सुतस्य हर्यश्व तुभ्यम्। इन्द्र धेनाभिरिह मादयस्व धीभिर्विश्वाभिः शच्या गृणानः ॥