देवता खोजें

अथर्ववेद में वाजी के 5 संदर्भ मिले

अर्यमणं बृहस्पतिमिन्द्रं दानाय चोदय। वातं विष्णुं सरस्वतीं सवितारं च वाजिनम् ॥


देवता : वाजी ऋषि : अथर्वा छन्द : जगती स्वर : वाजी सूक्त

वातरंहा भव वाजिन्युज्यमान इन्द्रस्य याहि प्रसवे मनोजवाः। युञ्जन्तु त्वा मरुतो विश्ववेदस आ ते त्वष्टा पत्सु जवं दधातु ॥