देवता : सविता देवता ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : स्वराड्बृहती, ब्राह्मी उष्णिक्, स्वर : ऋषभः Yajurveda/1/1
देवता : यज्ञो देवता ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : स्वराट् आर्षी त्रिष्टुप्, स्वर : धैवतः Yajurveda/1/2
देवता : अग्निर्देवता ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : आर्ची त्रिष्टुप् स्वर : धैवतः Yajurveda/1/5
देवता : प्रजापतिर्देवता ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : आर्ची पङ्क्तिः स्वर : पञ्चमः Yajurveda/1/6
देवता : यज्ञो देवता ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : प्राजापत्या जगती स्वर : निषादः Yajurveda/1/7
देवता : विष्णुर्देवता ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : निचृत् त्रिष्टुप्, स्वर : धैवतः Yajurveda/1/9
देवता : इन्द्रो देवता। अग्निर्यज्ञो देवता ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : निचृद् उष्णिक्, भूरिग् आर्ची गायत्री, भुरिग् उष्णिक्, स्वर : ऋषभः Yajurveda/1/13
देवता : यज्ञो देवता ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : निचृद् जगती, याजुषी पङ्क्तिः, स्वर : निषादः Yajurveda/1/15
देवता : वायुः सविता देवता ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : स्वराड् ब्राह्मी त्रिष्टुप्, विराड् गायत्री, स्वर : षड्जः Yajurveda/1/16
देवता : अग्निर्देवता ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : निचृद् ब्राह्मी पङ्क्तिः, स्वर : पञ्चमः Yajurveda/1/17
देवता : अग्निर्देवता ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : ब्राह्मी उष्णिक्, आर्ची त्रिष्टुप्, आर्ची पङ्क्तिः, स्वर : ऋषभः Yajurveda/1/18
देवता : अग्निर्देवता ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : निचृद् ब्राह्मी त्रिष्टुप्, स्वर : धैवतः Yajurveda/1/19
देवता : सविता देवता ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : विराड् ब्राह्मी त्रिष्टुप्, स्वर : धैवतः Yajurveda/1/20
देवता : यज्ञो देवता सर्वस्य ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : गायत्री, निचृत् पङ्क्तिः स्वर : पञ्चमः Yajurveda/1/21
देवता : प्रथतामितिपर्य्यन्तस्य यज्ञो देवता। अन्त्यस्याग्निसवितारौ देवते ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : भुरिक् त्रिष्टुप्, गायत्री स्वर : षड्जः Yajurveda/1/22
देवता : सविता देवता ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : विराड् ब्राह्मी त्रिष्टुप् स्वर : धैवतः Yajurveda/1/25
देवता : सविता देवता ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : स्वराड् ब्राह्मी पङ्क्तिः, भुरिग् ब्राह्मी पङ्क्तिः स्वर : पञ्चमः Yajurveda/1/26
देवता : यज्ञो देवता ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : ब्राह्मी त्रिष्टुप् स्वर : धैवतः Yajurveda/1/27
देवता : यज्ञो देवता ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : विराड् ब्राह्मी पङ्क्तिः स्वर : पञ्चमः Yajurveda/1/28
देवता : यज्ञो देवता सर्वस्य ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : त्रिष्टुप् स्वर : धैवतः Yajurveda/1/29
देवता : यज्ञो देवता सर्वस्य ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : जगती अनुष्टुप् स्वर : निषादः Yajurveda/1/31
देवता : यज्ञो देवता ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : निचृद् ब्राह्मी बृहती स्वर : मध्यमः Yajurveda/2/5
देवता : विष्णुर्देवता ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : विराड् ब्राह्मी पङ्क्तिः स्वर : पञ्चमः Yajurveda/2/8
देवता : इन्द्रो देवता ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : भुरिग् ब्राह्मी पङ्क्तिः स्वर : पञ्चमः Yajurveda/2/10
देवता : बृहस्पतिर्देवता ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : विराड् जगती स्वर : निषादः Yajurveda/2/13
देवता : पूर्वार्द्धे द्यावापृथिवी मित्रावरुणौ च देवताः ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : भूरिग् आर्ची पङ्क्तिः, भुरिक् त्रिष्टुप्, स्वर : धैवतः, पञ्चमः Yajurveda/2/16
देवता : विश्वेदेवा देवताः ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : स्वराट् त्रिष्टुप् स्वर : धैवतः Yajurveda/2/18
देवता : सत्रस्य विष्णुर्देवता ऋषि : वामदेव ऋषिः छन्द : निचृद् आर्ची पङ्क्तिः, आर्ची पङ्क्तिः, भुरिग् जगती, स्वर : पञ्चमः, निषादः Yajurveda/2/25
देवता : पितरो देवताः ऋषि : वामदेव ऋषिः छन्द : ब्राह्मी बृहती, स्वराड् बृहती स्वर : मध्यमः Yajurveda/2/32
देवता : अग्निवायुसूर्य्या देवताः ऋषि : प्रजापतिर्ऋषिः छन्द : दैवी बृहती, निचृद् बृहती स्वर : मध्यमः Yajurveda/3/5
देवता : अग्निर्देवता ऋषि : वैश्वामित्रो मधुच्छन्दा ऋषिः छन्द : भूरिग् आसुरी गायत्री, गायत्री स्वर : षड्जः Yajurveda/3/22
देवता : अग्निर्देवता ऋषि : वैश्वामित्रो मधुच्छन्दा ऋषिः छन्द : विराड् गायत्री स्वर : षड्जः Yajurveda/3/23
देवता : अग्निर्देवता ऋषि : वैश्वामित्रो मधुच्छन्दा ऋषिः छन्द : विराड् गायत्री स्वर : षड्जः Yajurveda/3/24
देवता : ब्रह्मणस्पतिर्देवता ऋषि : सप्तधृतिर्वारुणिर्ऋषिः छन्द : निचृद् गायत्री स्वर : षड्जः Yajurveda/3/30
देवता : वास्तुपतिर्देवता ऋषि : शंयुर्बार्हस्पत्य ऋषिः छन्द : भुरिग् जगती स्वर : निषादः Yajurveda/3/43
देवता : परमात्मा देवता ऋषि : प्रजापतिर्ऋषिः छन्द : निचृद् ब्राह्मी पङ्क्तिः स्वर : पञ्चमः Yajurveda/4/4
देवता : अग्निर्देवता। आपो देवता। बृहस्पतिर्देवता। ऋषि : प्रजापतिर्ऋषिः छन्द : पङ्क्तिः, आर्षी बृहती, स्वर : पञ्चमः, मध्यमः Yajurveda/4/7
देवता : यज्ञो देवता ऋषि : आङ्गिरस ऋषयः छन्द : निचृद् आर्षी जगती साम्नी त्रिष्टुप् स्वर : निषादः Yajurveda/4/10
देवता : अग्निर्देवता ऋषि : आङ्गिरस ऋषयः छन्द : स्वराड् ब्राह्मी अनुष्टुब् आर्षी उष्णिक् स्वर : गान्धारः, ऋषभः Yajurveda/4/11
देवता : आपो देवताः ऋषि : आङ्गिरस ऋषयः छन्द : भुरिग् ब्राह्मी अनुष्टुप् स्वर : गान्धारः Yajurveda/4/12
देवता : यज्ञो देवता ऋषि : वत्स ऋषिः छन्द : ब्राह्मी जगती याजुषी पङ्क्तिः स्वर : निषादः, पञ्चमः Yajurveda/4/24
देवता : सविता देवता ऋषि : वत्स ऋषिः छन्द : भुरिक् शक्वरी, भुरिग् गायत्री स्वर : निषादः, षड्जः Yajurveda/4/25
देवता : अग्निर्देवता ऋषि : वत्स ऋषिः छन्द : साम्नी बृहती, साम्नी उष्णिक्, स्वर : मध्यमः Yajurveda/4/28
देवता : वरुणो देवता ऋषि : वत्स ऋषिः छन्द : स्वराड् याजुषी त्रिष्टुप्, आर्षी त्रिष्टुप् स्वर : धैवतः Yajurveda/4/30
देवता : यजमानो देवता ऋषि : वत्स ऋषिः छन्द : भुरिग् आर्ची गायत्री, भुरिग् आर्ची बृहती, विराड् आर्ची अनुष्टुप् स्वर : षड्जः, मध्यमः, गान्धारः Yajurveda/4/34
देवता : विद्युद्देवता ऋषि : गोतम ऋषिः छन्द : आर्षी उष्णिक्, भुरिग् आर्षी पङ्क्तिः स्वर : ऋषभः, पञ्चमः Yajurveda/5/5
देवता : सोमो देवता ऋषि : गोतम ऋषिः छन्द : आर्षी बृहती, आर्षी जगती स्वर : मध्यमः, निषादः Yajurveda/5/7
देवता : अग्निर्देवता ऋषि : गोतम ऋषिः छन्द : विराड् आर्षी बृहती, निचृद् आर्षी बृहती, स्वर : मध्यमः Yajurveda/5/8
देवता : अग्निर्देवता ऋषि : गोतम ऋषिः छन्द : भूरिग् आर्षी गायत्री, भुरिग् ब्राह्मी बृहती, निचृद् ब्राह्मी जगती, याजुषी अनुष्टुप् स्वर : षड्जः, निषादः Yajurveda/5/9
देवता : विष्णुर्देवता ऋषि : वसिष्ठ ऋषिः छन्द : स्वराड् ब्राह्मी त्रिष्टुप् स्वर : धैवतः Yajurveda/5/17
देवता : विष्णुर्देवता ऋषि : औतथ्यो दीर्घतमा ऋषिः छन्द : स्वराड् आर्षी त्रिष्टुप् स्वर : धैवतः Yajurveda/5/18
देवता : विष्णुर्देवता ऋषि : औतथ्यो दीर्घतमा ऋषिः छन्द : निचृद् आर्षी जगती स्वर : निषादः Yajurveda/5/19
देवता : विष्णुर्देवता ऋषि : औतथ्यो दीर्घतमा ऋषिः छन्द : विराड् आर्ची त्रिष्टुप् स्वर : धैवतः Yajurveda/5/20
देवता : विष्णुर्देवता ऋषि : औतथ्यो दीर्घतमा ऋषिः छन्द : भूरिग् आर्ची पङ्क्तिः स्वर : पञ्चमः Yajurveda/5/21
देवता : यज्ञो देवता ऋषि : औतथ्यो दीर्घतमा ऋषिः छन्द : साम्नी पङ्क्तिः भुरिग् आर्षी बृहती, स्वर : पञ्चमः Yajurveda/5/22
देवता : यज्ञो देवता ऋषि : औतथ्यो दीर्घतमा ऋषिः छन्द : याजुषी बृहती, भुरिग् अष्टिः, स्वराड् ब्राह्मी उष्णिक् स्वर : मध्यमः, गान्धारः, ऋषभः Yajurveda/5/23
देवता : यज्ञो देवता ऋषि : औतथ्यो दीर्घतमा ऋषिः छन्द : ब्राह्मी बृहती, आर्षी पङ्क्तिः स्वर : मध्यमः, पञ्चमः Yajurveda/5/25
देवता : यज्ञो देवता ऋषि : औतथ्यो दीर्घतमा ऋषिः छन्द : निचृद् आर्षी पङ्क्तिः, निचृद् आर्षी त्रिष्टुप् स्वर : पञ्चमः, धैवतः Yajurveda/5/26
देवता : अग्निर्देवता ऋषि : मधुच्छन्दा ऋषिः छन्द : विराड् आर्षी अनुष्टुप् स्वर : गान्धारः Yajurveda/5/31
देवता : अग्निर्देवता ऋषि : मधुच्छन्दा ऋषिः छन्द : स्वराड् ब्राह्मी त्रिष्टुप् स्वर : धैवतः Yajurveda/5/32
देवता : अग्निर्देवता ऋषि : मधुच्छन्दा ऋषिः छन्द : स्वराड् ब्राह्मी बृहती स्वर : मध्यमः Yajurveda/5/34
देवता : विष्णुर्देवता ऋषि : आगस्त्य ऋषिः छन्द : भुरिग् आर्षी अनुष्टुप् स्वर : गान्धारः Yajurveda/5/38
देवता : अग्निर्देवता ऋषि : आगस्त्य ऋषिः छन्द : निचृद् ब्राह्मी त्रिष्टुप् स्वर : गान्धारः Yajurveda/5/40
देवता : विष्णुर्देवता ऋषि : आगस्त्य ऋषिः छन्द : भुरिग् आर्षी अनुष्टुप् स्वर : गान्धारः Yajurveda/5/41
देवता : सविता देवता ऋषि : आगस्त्य ऋषिः छन्द : निचृत् पङ्क्तिः आसुरी उष्णिक्, भूरिग् आर्षी उष्णिक्, स्वर : धैवतः, ऋषभः Yajurveda/6/1
देवता : सविता देवता ऋषि : शाकल्य ऋषिः छन्द : निचृद् गायत्री, स्वराट् पङ्क्तिः स्वर : षड्जः, धैवतः Yajurveda/6/2
देवता : विष्णुर्देवता ऋषि : दीर्घतमा ऋषिः छन्द : आर्ची उष्णिक्, साम्नी त्रिष्टुप्, स्वराट् प्राजापत्या जगती स्वर : ऋषभ, मध्यमः Yajurveda/6/3
देवता : विद्वांसो देवता ऋषि : दीर्घतमा ऋषिः छन्द : आर्षी उष्णिक्, भूरिक् साम्नी बृहती स्वर : ऋषभः, मध्यमः Yajurveda/6/6
देवता : बृहस्पतिर्देवता ऋषि : दीर्घतमा ऋषिः छन्द : प्राजापत्या अनुष्टुप्, भुरिक् प्राजापत्या बृहती स्वर : ऋषभः Yajurveda/6/8
देवता : सविता आश्विनौ पूषा च देवताः ऋषि : दीर्घतमा ऋषिः छन्द : प्राजापत्या बृहती, निचृद् अति जगती स्वर : धैवतः Yajurveda/6/9
देवता : आपो देवता ऋषि : मेधातिथिर्ऋषिः छन्द : प्राजापत्या बृहती, भुरिग् आर्षी गायत्री स्वर : मध्यमः Yajurveda/6/10
देवता : वातो देवता ऋषि : मेधातिथिर्ऋषिः छन्द : स्वराट् प्राजापत्या बृहती, भुरिग् आर्षी उष्णिक्, निचृद् गायत्री स्वर : ऋषभः Yajurveda/6/11
देवता : विद्वांसो देवता ऋषि : मेधातिथिर्ऋषिः छन्द : भुरिक् प्राजापत्या अनुष्टुप्, साम्नी उष्णिक् स्वर : गान्धारः Yajurveda/6/12
देवता : आपो देवताः ऋषि : दीर्घतमा ऋषिः छन्द : निचृद् ब्राह्मी अनुष्टुप् स्वर : गान्धारः Yajurveda/6/17
देवता : अग्निर्देवता ऋषि : दीर्घतमा ऋषिः छन्द : प्राजापत्या अनुष्टुप्, आर्ची पङ्क्तिः, दैवी पङ्क्तिः स्वर : गान्धारः, पञ्चमः Yajurveda/6/18
देवता : विश्वेदेवा देवताः ऋषि : दीर्घतमा ऋषिः छन्द : ब्राह्मी अनुष्टुप् स्वर : गान्धारः Yajurveda/6/19
देवता : सेनापतिर्देवता ऋषि : दीर्घतमा ऋषिः छन्द : याजुषी उष्णिक्, स्वराड् उत्कृतिः स्वर : ऋषभः Yajurveda/6/21
देवता : वरुणो देवता ऋषि : दीर्घतमा ऋषिः छन्द : ब्राह्मी स्वराड् उष्णिक्, निचृद् अनुष्टुप् स्वर : ऋषभः, षड्जः Yajurveda/6/22
देवता : अब्यज्ञसूर्या देवताः ऋषि : दीर्घतमा ऋषिः छन्द : निचृद् आर्षी अनुष्टुप् स्वर : गान्धारः Yajurveda/6/23
देवता : लिङ्गोक्ता देवताः ऋषि : मेधातिथिर्ऋषिः छन्द : आर्षी त्रिष्टुप्, त्रिपाद् गायत्री स्वर : धैवतः, षड्जः Yajurveda/6/24
देवता : सोमो देवता ऋषि : मेधातिथिर्ऋषिः छन्द : भुरिग् गायत्री, आर्षी गायत्री स्वर : धैवतः Yajurveda/6/26
देवता : प्रजा देवताः ऋषि : मेधातिथिर्ऋषिः छन्द : निचृद् आर्षी अनुष्टुप् स्वर : गान्धारः Yajurveda/6/28
देवता : सविता देवता ऋषि : मधुच्छन्दा ऋषिः छन्द : स्वराड् आर्षी पङ्क्तिः, भुरिग् आर्ची पङ्क्तिः स्वर : पञ्चमः Yajurveda/6/30
देवता : प्रजासभ्यराजानो देवताः ऋषि : मधुच्छन्दा ऋषिः छन्द : विराड् ब्राह्मी जगती स्वर : ऋषभः Yajurveda/6/31
देवता : सभापती राजा देवता ऋषि : मधुच्छन्दा ऋषिः छन्द : पञ्चचपदा ज्योतिष्मती जगती स्वर : निषादः Yajurveda/6/32
देवता : यज्ञो देवता ऋषि : मधुच्छन्दा ऋषिः छन्द : स्वराड् आर्षी पथ्या बृहती स्वर : मध्यमः Yajurveda/6/34
देवता : विश्वेदेवा देवताः ऋषि : काश्यप ऋषिः छन्द : निचृद् आर्षी जगती, निचृद् आर्षी पङ्क्तिः स्वर : निषादः, पञ्चमः Yajurveda/7/12
देवता : विश्वेदेवा देवताः ऋषि : वत्सार काश्यप ऋषिः छन्द : निचृद् आर्षी त्रिष्टुप्, प्राजापत्या गायत्री स्वर : धैवतः, षड्जः Yajurveda/7/13
देवता : विश्वेदेवा देवताः ऋषि : वत्सार काश्यप ऋषिः छन्द : निचृद् ब्राह्मी अनुष्टुप् स्वर : गान्धारः Yajurveda/7/15
देवता : विश्वेदेवा देवताः ऋषि : वत्सार काश्यप ऋषिः छन्द : निचृद् आर्षी त्रिष्टुप्, साम्नी गायत्री स्वर : षड्जः Yajurveda/7/16
देवता : विश्वेदेवा देवताः ऋषि : वत्सार काश्यप ऋषिः छन्द : स्वराड् ब्राह्मी त्रिष्टुप् स्वर : धैवतः Yajurveda/7/17
देवता : प्रजापतिर्देवता ऋषि : वत्सार काश्यप ऋषिः छन्द : निचृत् त्रिष्टुप्, प्राजापत्या गायत्री स्वर : धैवतः Yajurveda/7/18
देवता : विश्वेदेवा देवताः ऋषि : वत्सार काश्यप ऋषिः छन्द : भुरिग् आर्षी पङ्क्तिः स्वर : धैवतः Yajurveda/7/19
देवता : सोमो देवता ऋषि : वत्सार काश्यप ऋषिः छन्द : स्वराड् ब्राह्मी त्रिष्टुप्, याजुषी जगती स्वर : धैवतः, निषादः Yajurveda/7/21
देवता : विश्वेदेवा देवताः ऋषि : वत्सार काश्यप ऋषिः छन्द : विराड् ब्राह्मी त्रिष्टुप् स्वर : धैवतः Yajurveda/7/22
देवता : विश्वेदेवा देवताः ऋषि : वत्सार काश्यप ऋषिः छन्द : अनुष्टुप्, प्राजापत्या अनुष्टुप्, स्वराट् साम्नी अनुष्टुप्, भुरिग् आर्ची गायत्री, भुरिक् साम्नी अनुष्टुप् स्वर : षड्जः, गान्धारः Yajurveda/7/23
देवता : वैश्वनरो देवता ऋषि : भरद्वाज ऋषिः छन्द : याजुषी अनुष्टुप्, विराड् आर्षी बृहती स्वर : गान्धारः Yajurveda/7/25
देवता : यज्ञपतिर्देवता देवता ऋषि : देवश्रवा ऋषिः छन्द : आसुरी अनुष्टुप्, आसुरी उष्णिक्, साम्नी गायत्री, आसुरी गायत्री स्वर : ऋषभः, षड्जः Yajurveda/7/27
देवता : प्रजापतिर्देवता ऋषि : देवश्रवा ऋषिः छन्द : आर्ची पङ्क्तिः, भुरिक् साम्नी पङ्क्तिः स्वर : पञ्चमः Yajurveda/7/29
देवता : प्रजापतिर्देवता ऋषि : देवश्रवा ऋषिः छन्द : साम्नी गायत्री, आसुरी अनुष्टुप्, याजुषी पङ्क्तिः, आसुरी उष्णिक् स्वर : ऋषभः, षड्जः Yajurveda/7/30
देवता : विश्वेदेवा देवताः ऋषि : त्रिशोक ऋषिः छन्द : आर्षी गायत्री, आर्ची उष्णिक् स्वर : ऋषभः, षड्जः Yajurveda/7/32
देवता : विश्वेदेवा देवताः ऋषि : मधुच्छन्दा ऋषिः छन्द : आर्षी गायत्री, निचृद् आर्षी उष्णिक् स्वर : मध्यमः, षड्जः Yajurveda/7/33
देवता : विश्वेदेवा देवताः ऋषि : गृत्समद ऋषिः छन्द : आर्षी गायत्री, निचृद् आर्षी उष्णिक् स्वर : ऋषभः, षड्जः Yajurveda/7/34
देवता : प्रजापतिर्देवता ऋषि : विश्वामित्र ऋषिः छन्द : आर्षी त्रिष्टुप्, विराड् आर्ची पङ्क्तिः स्वर : धैवतः, ऋषभः Yajurveda/7/35
देवता : प्रजापतिर्देवता ऋषि : विश्वामित्र ऋषिः छन्द : विराड् आर्षी त्रिष्टुप्, विराड् आर्ची पङ्क्तिः, साम्नी उष्णिक् स्वर : धैवतः, ऋषभः Yajurveda/7/36
देवता : प्रजापतिर्देवता ऋषि : विश्वामित्र ऋषिः छन्द : निचृद् आर्षी त्रिष्टुप्, विराड् आर्ची पङ्क्तिः स्वर : धैवतः Yajurveda/7/37
देवता : प्रजापतिर्देवता ऋषि : विश्वामित्र ऋषिः छन्द : निचृद् आर्षी त्रिष्टुप्, विराड् आर्ची पङ्क्तिः स्वर : धैवतः Yajurveda/7/38
देवता : प्रजापतिर्देवता ऋषि : भरद्वाज ऋषिः छन्द : भुरिक् पङ्क्तिः, साम्नी त्रिष्टुप् स्वर : धैवतः Yajurveda/7/39
देवता : प्रजापतिर्देवता ऋषि : वत्स ऋषिः छन्द : आर्षी गायत्री, विराड् आर्षी त्रिष्टुप् स्वर : षड्जः Yajurveda/7/40
देवता : अन्तर्यामी जगदीश्वरो देवता ऋषि : आङ्गिरस ऋषिः छन्द : भुरिग् आर्षी त्रिष्टुप् स्वर : धैवतः Yajurveda/7/43
देवता : प्रजापतिर्देवता ऋषि : आङ्गिरस ऋषिः छन्द : भुरिग् आर्षी त्रिष्टुप् स्वर : धैवतः Yajurveda/7/44
देवता : विद्वांसो देवता ऋषि : आङ्गिरस ऋषिः छन्द : भुरिग् आर्षी त्रिष्टुप् स्वर : धैवतः Yajurveda/7/46
देवता : वरुणो देवता ऋषि : आङ्गिरस ऋषिः छन्द : भुरिक् प्राजापत्या जगती, स्वराट् प्राजापत्या जगती, निचृद् आर्ची जगती, विराड् आर्ची जगती स्वर : निषादः Yajurveda/7/47
देवता : आदित्यो गृहपतिर्देवताः ऋषि : आङ्गिरस ऋषिः छन्द : निचृद् आर्षी पङ्क्तिः स्वर : पञ्चमः Yajurveda/8/3
देवता : गृहपतयो देवताः ऋषि : कुत्स ऋषिः छन्द : प्राजापत्या अनुष्टुप्, निचृद् आर्षी जगती स्वर : निषादः, गान्धारः Yajurveda/8/5
देवता : सविता गृहपतिर्देवता ऋषि : भरद्वाज ऋषिः छन्द : विराड् ब्राह्मी अनुष्टुप् स्वर : गान्धारः Yajurveda/8/7
देवता : विश्वेदेवा गृहपतयो देवताः ऋषि : भरद्वाज ऋषिः छन्द : प्राजापत्या गायत्री, निचृद् आर्षी बृहती स्वर : मध्यमः Yajurveda/8/8
देवता : गृहपतयो विश्वेदेवा देवताः ऋषि : भरद्वाज ऋषिः छन्द : प्राजापत्या गायत्री, आर्षी उष्णिक्, स्वराड् आर्षी पङ्क्तिः स्वर : पञ्चमः Yajurveda/8/9
देवता : गृहपतयो देवताः ऋषि : भरद्वाज ऋषिः छन्द : निचृद् आर्षी अनुष्टुप् स्वर : गान्धारः Yajurveda/8/11
देवता : गृहपतयो विश्वेदेवा देवताः ऋषि : भरद्वाज ऋषिः छन्द : साम्नी उष्णिक्, निचृत् साम्नी उष्णिक्, निचृत् साम्नी अनुष्टुप्, भुरिक् प्राजापत्या गायत्री, निचृद् आर्षी उष्णिक् स्वर : ऋषभः Yajurveda/8/13
देवता : विश्वेदेवा गृहपतयो देवताः ऋषि : अत्रिर्ऋषिः छन्द : स्वराड् आर्षी त्रिष्टुप् स्वर : धैवतः Yajurveda/8/17
देवता : विश्वेदेवा गृहपतयो देवताः ऋषि : अत्रिर्ऋषिः छन्द : भुरिग् आर्षी त्रिष्टुप् स्वर : धैवतः Yajurveda/8/19
देवता : गृहपतयो देवताः ऋषि : अत्रिर्ऋषिः छन्द : भुरिक् साम्नी बृहती, विराड् आर्ची बृहती स्वर : ऋषभः, मध्यमः Yajurveda/8/22
देवता : गृहपतयो देवताः ऋषि : अत्रिर्ऋषिः। ऊरुमित्यस्य शुनः शेप ऋषिः छन्द : याजुषी उष्णिक्, निचृद् आर्षी त्रिष्टुप्, आसुरी गायत्री स्वर : ऋषभः, षड्जः Yajurveda/8/23
देवता : गृहपतयो देवताः ऋषि : गोतम ऋषिः छन्द : आर्षी अनुष्टुप्, आर्षी उष्णिक् स्वर : गान्धारः, ऋषभः Yajurveda/8/33
देवता : गृहपतिर्देवता ऋषि : मधुच्छन्दा ऋषिः छन्द : विराड् आर्षी अनुष्टुप् स्वर : गान्धारः Yajurveda/8/34
देवता : परमेश्वरो देवता ऋषि : विवस्वान् ऋषिः छन्द : भूरिग् आर्षी त्रिष्टुप् स्वर : धैवतः Yajurveda/8/36
देवता : राजादयो गृहपतयो देवताः ऋषि : वैखानस ऋषिः छन्द : भुरिक् त्रिपाद् गायत्री, स्वराड् आर्ची अनुष्टुप्, भुरिग् आर्ची अनुष्टुप् स्वर : गान्धारः, षड्जः Yajurveda/8/38
देवता : राजादयो गृहस्था देवताः ऋषि : वैखानस ऋषिः छन्द : आर्षी गायत्री, आर्ची उष्णिक् स्वर : षड्जः, ऋषभः Yajurveda/8/39
देवता : गृहपतयो राजादयो देवताः ऋषि : प्रस्कण्व ऋषिः छन्द : आर्षी गायत्री, स्वराड् आर्षी गायत्री स्वर : षड्जः Yajurveda/8/40
देवता : सूर्य्यो देवता ऋषि : प्रस्कण्व ऋषिः छन्द : निचृद् आर्षी गायत्री, स्वराड् आर्षी गायत्री स्वर : षड्जः Yajurveda/8/41
देवता : पत्नी देवता ऋषि : कुसुरुविन्दुर्ऋषिः छन्द : स्वराड् ब्राह्मी उष्णिक् स्वर : ऋषभः Yajurveda/8/42
देवता : इन्द्रो देवता ऋषि : शास ऋषिः छन्द : निचृद् अनुष्टुप्, स्वराड् आर्षी गायत्री स्वर : गान्धारः, षड्जः Yajurveda/8/44
देवता : विश्वकर्मेन्द्रो देवता ऋषि : शास ऋषिः छन्द : निचृद् आर्षी त्रिष्टुप्, विराड् आर्षी अनुष्टुप् स्वर : धैवतः, गान्धारः Yajurveda/8/46
देवता : विश्वकर्म्मेन्द्रो देवता ऋषि : शास ऋषिः छन्द : विराड् ब्राह्मी बृहती स्वर : मध्यमः Yajurveda/8/47
देवता : प्रजापतयो देवताः ऋषि : देवा ऋषयः छन्द : याजुषी पङ्क्तिः, याजुषी जगती, साम्नी बृहती, स्वर : धैवतः, मध्यमः Yajurveda/8/48
देवता : विश्वेदेवा प्रजापतयो देवताः ऋषि : देवा ऋषयः छन्द : विराट् प्राजापत्या जगती, निचृद् आर्षी उष्णिक् स्वर : धैवतः Yajurveda/8/49
देवता : प्रजापतयो गृहस्था देवताः ऋषि : देवा ऋषयः छन्द : भुरिग् आर्षी जगती स्वर : निषादः Yajurveda/8/51
देवता : गृहपतयो देवताः ऋषि : देवा ऋषयः छन्द : आर्षी अनुष्टुप्, आसुरी उष्णिक्, प्राजापत्या बृहती, विराट् प्राजापत्या पङ्क्तिः स्वर : गान्धारः, ऋषणः, मध्यमः, पञ्चमः Yajurveda/8/53
देवता : परमेष्ठीप्रजापतिर्देवता ऋषि : वसिष्ठ ऋषिः छन्द : निचृद् ब्राह्मी उष्णिक् स्वर : ऋषभः Yajurveda/8/54
देवता : विश्वेदेवा देवताः ऋषि : वसिष्ठ ऋषिः छन्द : निचृद् ब्राह्मी बृहती स्वर : मध्यमः Yajurveda/8/57
देवता : विश्वेदेवा देवताः ऋषि : वसिष्ठ ऋषिः छन्द : निचृद् जगती, विराड् आर्षी गायत्री स्वर : निषादः Yajurveda/8/59
देवता : विश्वेदेवा देवताः ऋषि : वसिष्ठ ऋषिः छन्द : स्वराड् ब्राह्मी त्रिष्टुप् स्वर : धैवतः Yajurveda/8/60
देवता : सविता देवता ऋषि : इन्द्राबृहस्पती ऋषी छन्द : स्वराड् आर्षी त्रिष्टुप् स्वर : धैवतः Yajurveda/9/1
देवता : इन्द्रो देवता ऋषि : बृहस्पतिर्ऋषिः छन्द : आर्षी पङ्क्तिः, विकृतिः स्वर : पञ्चमः, मध्यमः Yajurveda/9/2
देवता : सोमाग्न्यादित्यविष्णुसूर्य्यबृहस्पतयो देवताः ऋषि : तापस ऋषिः छन्द : अनुष्टुप् स्वर : गान्धारः Yajurveda/9/26
देवता : अर्य्यमादिमन्त्रोक्ता देवताः ऋषि : तापस ऋषिः छन्द : स्वराड् अनुष्टुप् स्वर : गान्धारः Yajurveda/9/27
देवता : अर्य्यमादिमन्त्रोक्ता देवताः ऋषि : तापस ऋषिः छन्द : भुरिग् आर्षी गायत्री स्वर : षड्जः Yajurveda/9/29
देवता : अग्न्यादयो मन्त्रोक्ता देवताः ऋषि : तापस ऋषिः छन्द : स्वराड् अति धृतिः स्वर : षड्जः Yajurveda/9/31
देवता : वस्वादयो मन्त्रोक्ता देवताः ऋषि : तापस ऋषिः छन्द : निचृद् जगती, निचृद् धृतिः स्वर : ऋषभः Yajurveda/9/34
देवता : यजमानो देवता ऋषि : देवावत ऋषिः छन्द : स्वराड् ब्राह्मी त्रिष्टुप् स्वर : धैवतः Yajurveda/9/40
देवता : अपां पतिर्देवता ऋषि : वरुण ऋषिः छन्द : अभिकृतिः, निचृद् जगती स्वर : ऋषभः, निषादः Yajurveda/10/3
देवता : सूर्य्यादयो मन्त्रोक्ता देवताः ऋषि : वरुण ऋषिः छन्द : जगती स्वराट् पङ्क्तिः, स्वराट् संकृतिः, भुरिग् आकृतिः, भुरिक् त्रिष्टुप् स्वर : मध्यमः, पञ्चमः, स्वरः Yajurveda/10/4
देवता : अग्न्यादयो मन्त्रोक्ता देवताः ऋषि : वरुण ऋषिः छन्द : स्वराड् धृतिः स्वर : ऋषभः Yajurveda/10/5
देवता : यजमानो देवता ऋषि : देववात ऋषिः छन्द : स्वराड् ब्राह्मी त्रिष्टुप् स्वर : धैवतः Yajurveda/10/18
देवता : प्रजापतिर्देवता ऋषि : देववात ऋषिः छन्द : विराड् ब्राह्मी त्रिष्टुप् स्वर : धैवतः Yajurveda/10/19
देवता : क्षत्रपतिर्देवता ऋषि : देववात ऋषिः छन्द : भुरिग् ब्राह्मी बृहती स्वर : मध्यमः Yajurveda/10/21
देवता : आसन्दी राजपत्नी देवता ऋषि : शुनःशेप ऋषिः छन्द : भुरिग् अनुष्टुप् स्वर : गान्धारः Yajurveda/10/26
देवता : वरुणो देवता ऋषि : शुनःशेप ऋषिः छन्द : पिपीलिकामध्या विराड् गायत्री स्वर : षड्जः Yajurveda/10/27
देवता : अग्निर्देवता ऋषि : शुनःशेप ऋषिः छन्द : भुरिग् ब्राह्मी त्रिष्टुप् स्वर : निषादः Yajurveda/10/29
देवता : सवित्रादिमन्त्रोक्ता देवताः ऋषि : शुनःशेप ऋषिः छन्द : स्वराड् आर्षी जगती स्वर : धैवतः Yajurveda/10/30
देवता : क्षत्रपतिर्देवता ऋषि : शुनःशेप ऋषिः छन्द : निचृत् ब्राह्मी त्रिष्टुप् स्वर : धैवतः Yajurveda/10/32
देवता : वसुरुद्रादित्यविश्वेदेवा देवताः ऋषि : सिन्धुद्वीप ऋषिः छन्द : पूर्वार्द्धस्य स्वराट्संकृतिः, उत्तरार्धस्याभिकृतिः स्वर : गान्धारः, ऋषभः Yajurveda/11/58
देवता : वस्वादयो मन्त्रोक्ता देवताः ऋषि : सिन्धुद्वीप ऋषिः छन्द : स्वराट्संकृतिः स्वर : गान्धारः Yajurveda/11/60
देवता : आदित्यादयो लिङ्गोक्ता देवताः ऋषि : सिन्धुद्वीप ऋषिः छन्द : भुरिक्कृतिः, निचृत् प्रकृतिः स्वर : निषादः, धैवतः Yajurveda/11/61
देवता : वस्वादयो लिङ्गोक्ता देवताः ऋषि : विश्वामित्र ऋषिः छन्द : भुरिग्धृतिः स्वर : षड्जः Yajurveda/11/65
देवता : अग्न्यादयो मन्त्रोक्ता देवताः ऋषि : विश्वामित्र ऋषिः छन्द : विराड्ब्राह्मी त्रिष्टुप् स्वर : धैवतः Yajurveda/11/66
देवता : अग्निर्देवता ऋषि : नाभानेदिष्ठ ऋषिः छन्द : स्वराडार्षी त्रिष्टुप् स्वर : धैवतः Yajurveda/11/76
देवता : सभापतिर्यजमानो देवता ऋषि : नाभानेदिष्ठ ऋषिः छन्द : विराडनुष्टुप् स्वर : गान्धारः Yajurveda/11/82
देवता : अग्निर्देवता ऋषि : विश्वामित्र ऋषिः छन्द : निचृदार्ष्यनुष्टुप् स्वर : गान्धारः Yajurveda/12/52
देवता : अग्निर्देवता ऋषि : विश्वामित्र ऋषिः छन्द : विराडार्षीनुष्टुप् स्वर : गान्धारः Yajurveda/12/54
देवता : इन्द्रो देवता ऋषि : सुतजेतृमधुच्छन्दा ऋषिः छन्द : निचृदनुष्टुप् स्वर : गान्धारः Yajurveda/12/56
देवता : अग्निर्देवता ऋषि : मधुच्छन्दा ऋषिः छन्द : भुरिगुपरिष्टाद् बृहती स्वर : मध्यमः Yajurveda/12/58
देवता : निर्ऋतिर्देवता ऋषि : मधुच्छन्दा ऋषिः छन्द : भुरिगार्षी पङ्क्तिः स्वर : पञ्चमः Yajurveda/12/63
देवता : मित्रादयो लिङ्गोक्ता देवताः ऋषि : कुमारहारित ऋषिः छन्द : आर्ची पङ्क्तिः स्वर : पञ्चमः Yajurveda/12/72
देवता : विद्वान् देवता ऋषि : पावकाग्निर्ऋषिः छन्द : भुरिगार्षी पङ्क्तिः स्वर : पञ्चमः Yajurveda/12/107
देवता : अग्निर्देवता ऋषि : पावकाग्निर्ऋषिः छन्द : स्वराडार्षी पङ्क्तिः स्वर : पञ्चमः Yajurveda/12/111
देवता : ऋतवो देवताः ऋषि : इन्द्राग्नी ऋषी छन्द : भुरिगतिजगती, भुरिग्ब्राह्मी बृहती स्वर : निषादः, मध्यमः Yajurveda/13/25
देवता : आपो देवताः ऋषि : उशना ऋषिः छन्द : ब्राह्मी पङ्क्तिः, ब्राह्मी जगती स्वर : पञ्चमः, निषादः Yajurveda/13/53
देवता : प्रजापतिर्देवता ऋषि : उशना ऋषिः छन्द : स्वराड्ब्राह्मी त्रिष्टुप् स्वर : धैवतः Yajurveda/13/57
देवता : वस्वादयो मन्त्रोक्ता देवताः ऋषि : विश्वेदेवा ऋषयः छन्द : भुरिक्पङ्क्तिः, स्वराट्पङ्क्तिः, निचृदाकृतिः स्वर : धैवतः, पञ्चमः Yajurveda/14/7
देवता : प्रजापत्यादयो देवताः ऋषि : विश्वेदेवा ऋषयः छन्द : निचृद्ब्राह्मी पङ्क्तिः, शक्वरी स्वर : पञ्चमः, धैवतः Yajurveda/14/9
देवता : वायुर्देवता ऋषि : विश्वेदेवा ऋषयः छन्द : स्वराड् ब्राह्मी बृहती स्वर : मध्यमः Yajurveda/14/14
देवता : अग्न्यादयो देवताः ऋषि : विश्वदेव ऋषिः छन्द : भुरिग्ब्राह्मी त्रिष्टुप् स्वर : धैवतः Yajurveda/14/20
देवता : यज्ञो देवता ऋषि : विश्वदेव ऋषिः छन्द : भुरिग्ब्राह्मी पङ्क्तिः, भुरिगतिजगती स्वर : पञ्चमः, निषादः Yajurveda/14/23
देवता : वस्वादयो लिङ्गोक्ता देवताः ऋषि : विश्वदेव ऋषिः छन्द : स्वराट् संकृतिः स्वर : ऋषभः Yajurveda/14/25
देवता : ऋतवो देवताः ऋषि : विश्वदेव ऋषिः छन्द : भुरिगतिजगती, भुरिग्ब्राह्मी बृहती स्वर : निषादः, मध्यमः Yajurveda/14/27
देवता : ईश्वरो देवता ऋषि : विश्वदेव ऋषिः छन्द : आर्षी त्रिष्टुप्, ब्रह्मी जगती स्वर : धैवतः, निषादः Yajurveda/14/29
देवता : जगदीश्वरो देवता ऋषि : विश्वदेव ऋषिः छन्द : स्वराड् ब्राह्मी जगती, ब्राह्मी पङ्क्तिः स्वर : निषादः, पञ्चमः Yajurveda/14/30
देवता : वसवो देवताः ऋषि : परमेष्ठी ऋषिः छन्द : विराड् ब्राह्मी त्रिष्टुप् स्वर : धैवतः Yajurveda/15/10
देवता : रुद्रा देवताः ऋषि : परमेष्ठी ऋषिः छन्द : भुरिग्ब्राह्मी त्रिष्टुप्, ब्राह्मी बृहती स्वर : धैवतः, मध्यमः Yajurveda/15/11
देवता : आदित्या देवताः ऋषि : परमेष्ठी ऋषिः छन्द : निचृद्ब्रह्मी जगती, ब्रह्मी बृहती स्वर : निषादः, मध्यमः Yajurveda/15/12
देवता : मरुतो देवताः ऋषि : परमेष्ठी ऋषिः छन्द : भुरिग्ब्राह्मी त्रिष्टुप् स्वर : धैवतः Yajurveda/15/13
देवता : विश्वेदेवा देवताः ऋषि : परमेष्ठी ऋषिः छन्द : ब्राह्मी जगती, ब्राह्मी त्रिष्टुप् स्वर : निषादः, धैवतः Yajurveda/15/14
देवता : अग्निर्देवता ऋषि : परमेष्ठी ऋषिः छन्द : विराड् ब्राह्मी त्रिष्टुप् स्वर : धैवतः Yajurveda/15/47
देवता : रुद्रो देवता ऋषि : परमेष्ठी वा कुत्स ऋषिः छन्द : स्वराडार्ष्यनुष्टुप् स्वर : गान्धारः Yajurveda/16/2
देवता : रुद्रो देवता ऋषि : परमेष्ठी वा कुत्स ऋषिः छन्द : विराडार्ष्यनुष्टुप् स्वर : गान्धारः Yajurveda/16/3