वांछित मन्त्र चुनें

उत्त्वा॒ द्यौरुत्पृ॑थि॒व्युत्प्र॒जाप॑तिरग्रभीत्। उत्त्वा॑ मृ॒त्योरोष॑धयः॒ सोम॑राज्ञीरपीपरन् ॥

मन्त्र उच्चारण
पद पाठ

उत् । त्वा। द्यौ: । उत् । पृथिवी । उत् । प्रजाऽपति: । अग्रभीत् । उत् । त्वा । मृत्यो: । ओषधय: । सोमऽराज्ञी: । अपीपरन् ॥१.१७॥

अथर्ववेद » काण्ड:8» सूक्त:1» पर्यायः:0» मन्त्र:17


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

मनुष्य कर्त्तव्य का उपदेश।

पदार्थान्वयभाषाः - (त्वा) तुझको (द्यौः) सूर्य ने (उत्) ऊपर को, (पृथिवी) पृथिवी ने (उत्) ऊपर को और (प्रजापतिः) प्रजापालक परमेश्वर ने (उत्) ऊपर को (अग्रभीत्) ग्रहण किया है। (त्वा) तुझको (सोमराज्ञीः) सोम [अमृत वा चन्द्रमा] को राजा रखनेवाली (ओषधयः) ओषधियों ने (मृत्योः) मृत्यु से [अलगा कर] (उत्) भली-भाँति (अपीपरन्) पाला है ॥१७॥
भावार्थभाषाः - मनुष्य परमेश्वर, सूर्य और पृथिवी के नियमों को विचार कर अन्न आदि पदार्थ प्राप्त करके प्रसन्न रहें ॥१७॥
टिप्पणी: १७−(उत्) ऊर्ध्वम् (त्वा) त्वाम् (द्यौः) प्रकाशमानः सूर्यः (पृथिवी) (प्रजापतिः) प्रजापालको जगदीश्वरः (अग्रभीत्) गृहीतवान् (मृत्योः) मृत्युरूपदुःखात् (ओषधयः) अन्नादिपदार्थाः (सोमराज्ञीः) सोमोऽमृतं चन्द्रो वा राजा यासां ताः (अपीपरन्) पॄ पालनपूरणयोः-लुङ्। अपालयन् ॥