वांछित मन्त्र चुनें

मा त्वा॑ ज॒म्भः संह॑नु॒र्मा तमो॑ विद॒न्मा जि॒ह्वा ब॒र्हिः प्र॑म॒युः क॒था स्याः॑। उत्त्वा॑दि॒त्या वस॑वो भर॒न्तूदि॑न्द्रा॒ग्नी स्व॒स्तये॑ ॥

मन्त्र उच्चारण
पद पाठ

मा । त्वा । जम्भ: । सम्ऽहनु: । मा । तम: । विदत् । मा । जिह्वा । आ । बर्हि: । प्रऽमयु: । कथा । स्या: । उत् । त्वा । आदित्या: । वसव: । भरन्तु । उत् । इन्द्राग्नी इति । स्वस्तये ॥१.१६॥

अथर्ववेद » काण्ड:8» सूक्त:1» पर्यायः:0» मन्त्र:16


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

मनुष्य कर्त्तव्य का उपदेश।

पदार्थान्वयभाषाः - (मा) न तो (जम्भः) नाश करनेवाला (संहनुः) विघ्न, (मा) न (तमः) अन्धकार, (आ) और (मा) न (बर्हिः) सतानेवाली (जिह्वा) जीभ (त्वा) तुझको (विदत्) पावे, (कथा) किस प्रकार से (प्रमयुः) तू गिर जानेवाला (स्याः) होवे। (त्वा) तुझको (आदित्याः) प्रकाशमान विद्वान् लोग और (वसवः) श्रेष्ठ पदार्थ (उत्) ऊपर (भरन्तु) ले चलें और (इन्द्राग्नी) मेघ और अग्नि (स्वस्तये) सुन्दर सत्ता के लिये (उत्) ऊपर [ले चलें] ॥१६॥
भावार्थभाषाः - जो मनुष्य सब विघ्नों और अपवादों से बचकर विद्वानों और उत्तम पदार्थों की प्राप्ति से उन्नति करते हैं, वे अपने जीवन में सुख भोगते हैं ॥१६॥
टिप्पणी: १६−(मा) निषेधे (त्वा) त्वाम् (जम्भः) जभि नाशने-अच्। नाशकः (संहनुः) शॄस्वृस्निहित्रप्यसिवसिहनि०। उ० १।१०। हन हिंसागत्योः-उ। विघ्नः। मृत्युः (मा) (तमः) अन्धकारः (विदत्) विद्लृ लाभे-लुङ्। लभताम् (मा) (जिह्वा) रसना (आ) समुच्चये। (बर्हिः) बृंहेर्नलोपश्च। उ० २।१०९। बर्ह हिंसायाम्-इसि। हिंसास्वभावा (प्रमयुः) भृमृशीङ्०। उ० १।७। डुमिञ् प्रक्षेपणे-उ। प्रक्षिप्तः (कथा) केन प्रकारेण (स्याः) त्वं भवेः (उत्) ऊर्ध्वम् (त्वा) (आदित्याः) अ० १।९।१। प्रकाशमाना विद्वांसः (वसवः) श्रेष्ठपदार्थाः (भरन्तु) धारयन्तु (उत्) (इन्द्राग्नी) मेघपावकौ (स्वस्तये) सुसत्तायै ॥