वांछित मन्त्र चुनें

जी॒वेभ्य॑स्त्वा स॒मुदे॑ वा॒युरिन्द्रो॑ धा॒ता द॑धातु सवि॒ता त्राय॑माणः। मा त्वा॑ प्रा॒णो बलं॑ हासी॒दसुं॒ तेऽनु॑ ह्वयामसि ॥

मन्त्र उच्चारण
पद पाठ

जीवेभ्य: । त्वा । सम्ऽउदे । वायु: । इन्द्र: । धाता । दधातु । सविता । त्रायमाण: । मा । त्वा । प्राण: । बलम् । हासीत् । असुम् । ते । अनु । ह्वयामसि ॥१.१५॥

अथर्ववेद » काण्ड:8» सूक्त:1» पर्यायः:0» मन्त्र:15


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

मनुष्य कर्त्तव्य का उपदेश।

पदार्थान्वयभाषाः - [हे मनुष्य !] (त्वा) तुझको (जीवेभ्यः) जीवों के लिये (समुदे) पूरा उत्तमपन [करने] के लिये (वायुः) वायु, (इन्द्रः) मेघ और (धाता) पोषण करनेवाला, (त्रायमाणः) पालन करनेवाला (सविता) चलानेवाला सूर्य (दधातु) पुष्ट करे। (त्वा) तुझको (प्राणः) प्राण और (बलम्) बल (मा हासीत्) न छोड़े, (ते) तेरे लिये (असुम्) बुद्धि को (अनु) सदा (ह्वयामसि) हम बुलाते हैं ॥१५॥
भावार्थभाषाः - मनुष्य वायु आदि पदार्थों के यथावत् प्रयोग से निरन्तर बुद्धि बढ़ावें ॥१५॥
टिप्पणी: १५−(जीवेभ्यः) जीवानां हिताय (त्वा) (समुदे) उङ् शब्दे-क्विप्, तुक् च, पृषोदरादित्वाद् दत्वम्। सम्यगुत्कर्षाय (वायुः) (इन्द्रः) मेघः (धाता) पोषकः (दधातु) पोषयतु (त्वा) (प्राणः) आत्मबलम् (बलम्) शरीरबलम् (मा हासीत्) ओहाक् त्यागे-लुङ्। मा त्याक्षीत् (असुम्) प्रज्ञाम् (ते) तुभ्यम् (अनु) निरन्तरम् (ह्वयामसि) आह्वयामः ॥