वांछित मन्त्र चुनें

ते त्वा॑ रक्षन्तु॒ ते त्वा॑ गोपायन्तु॒ तेभ्यो॒ नम॒स्तेभ्यः॒ स्वाहा॑ ॥

मन्त्र उच्चारण
पद पाठ

ते । त्वा । रक्षन्तु । ते । त्वा । गोपायन्तु । तेभ्य: । नम: । तेभ्य: । स्वाहा ॥१.१४॥

अथर्ववेद » काण्ड:8» सूक्त:1» पर्यायः:0» मन्त्र:14


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

मनुष्य कर्त्तव्य का उपदेश।

पदार्थान्वयभाषाः - (ते) वे सब (त्वा) तेरी (रक्षन्तु) रक्षा करें, (ते) वे सब (त्वा) तेरी (गोपायन्तु) चौकसी करें, (तेभ्यः) उनके लिये (नमः) नमस्कार है, (तेभ्यः) उनके लिये (स्वाहा) सुन्दर वाणी है ॥१४॥
भावार्थभाषाः - मनुष्य परमेश्वर की महिमा से अग्नि, पृथिवी, आदि पदार्थों से [मन्त्र ११, १३] यथावत् उपकार लेकर रक्षा में प्रवृत्त रहें ॥१४॥
टिप्पणी: १४−(ते)-म० ११-१३। अग्निपृथिव्यादिपदार्थाः (रक्षन्तु) पालयन्तु (त्वा) त्वाम् (गोपायन्तु) सर्वतो रक्षन्तु (नमः) सत्कारः (स्वाहा) अ० २।१६।१। सुवाणी। स्तुतिः। अन्यत्सुगमम् ॥