वांछित मन्त्र चुनें

सू॒नृता॑वन्तः सु॒भगा॒ इरा॑वन्तो हसामु॒दाः। अ॑तृ॒ष्या अ॑क्षु॒ध्या स्त॒ गृहा॒ मास्मद्बि॑भीतन ॥

मन्त्र उच्चारण
पद पाठ

सूनृताऽवन्त: । सुऽभगा: । इराऽवन्त: । हसामुदा: । अतृष्या: । अक्षुध्या: । स्त । गृहा: । मा । अस्मत् । बिभीतन ॥६२.६॥

अथर्ववेद » काण्ड:7» सूक्त:60» पर्यायः:0» मन्त्र:6


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

कुवचन के त्याग का उपदेश।

पदार्थान्वयभाषाः - (सूनृतावन्तः) प्रिय सत्य वचनवाले, (सुभगाः) बड़े ऐश्वर्यवाले, (इरावन्तः) उत्तम भोजनवाले, (हसामुदाः) हँस-हँस कर प्रसन्न करनेवाले, (गृहाः) हे घर के लोगो ! तुम (अतृष्याः, अक्षुध्याः स्त) प्यासे-भूखे मत रहो, (अस्मत्) हम से (मा बिभीतन) मत भय करो ॥६॥
भावार्थभाषाः - जो मनुष्य परस्पर सत्यभाषी, धर्मात्मा होते हैं, वे ही ऐश्वर्य बढ़ाकर सदा प्रसन्न रहते हैं ॥६॥
टिप्पणी: ६−(सूनृतावन्तः) अ० ३।१२।२। सत्यप्रियवाग्युक्ताः (सुभगाः) शोभनैश्वर्यवन्तः (इरावन्तः) अन्नवन्तः-निघ० २।७। (हसामुदाः) हस हसने-क्विप+मुद मोदे क, अन्तर्गतण्यर्थः। हासेन मोदयमानाः। अन्यत् पूर्ववत्-म० ४ ॥