यं विश्वे॑ दे॒वाः स्म॒रमसि॑ञ्चन्न॒प्स्वन्तः शोशु॑चानं स॒हाध्या। तं ते॑ तपामि॒ वरु॑णस्य॒ धर्म॑णा ॥
पद पाठ
यम् । विश्वे । देवा: । स्मरम् । असिञ्चन् । अप्ऽसु । अन्त: । शोशुचानम् । सह । आध्या । तम् । ते । तपामि । वरुणस्य । धर्मणा ॥१३२.२॥
अथर्ववेद » काण्ड:6» सूक्त:132» पर्यायः:0» मन्त्र:2
बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
ऐश्वर्य प्राप्ति का उपदेश।
पदार्थान्वयभाषाः - (विश्वे) सब (देवाः) उत्तम गुणों ने (अप्सु अन्तः) प्रजाओं के बीच.... म० १ ॥२॥
भावार्थभाषाः - मन्त्र १ के समान ॥२॥
टिप्पणी: २−(विश्वे) सर्वे (देवाः) उत्तमगुणाः। अन्यत् पूर्ववत् ॥