वांछित मन्त्र चुनें

यद्दारु॑णि ब॒ध्यसे॒ यच्च॒ रज्ज्वां॒ यद्भूम्यां॑ ब॒ध्यसे॒ यच्च॑ वा॒चा। अ॒यं तस्मा॒द्गार्ह॑पत्यो नो अ॒ग्निरुदिन्न॑याति सुकृ॒तस्य॑ लो॒कम् ॥

मन्त्र उच्चारण
पद पाठ

यत् । दारुणि । बध्यसे । यत् । च । रज्ज्वाम् । यत् । भूम्याम् । बध्यसे । यत् । च । वाचा । अयम् । तस्मात् । गार्हऽपत्य: । न: । अग्नि: । उत् । इत् । नयाति । सुऽकृतस्य । लोकम् ॥१२१.२॥

अथर्ववेद » काण्ड:6» सूक्त:121» पर्यायः:0» मन्त्र:2


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

मोक्ष पाने का उपदेश।

पदार्थान्वयभाषाः - [हे जीव !] (यत्) यदि तू (दारुणि) काष्ठ में, (च) और (यत्) यदि तू (भूम्याम्) भूमि में (च) और (यत्) यदि (वाचा) वचन के साथ (बध्यसे) बँधा है। (अयम्) यह (गार्हपत्यः) घर के स्वामियों का सयोगी (अग्निः) अग्नि, सर्वज्ञ परमेश्वर (तस्मात्) उस [कष्ट] से पृथक् करके (नः) हमें (सुकृतस्य) धर्म के (लोकम्) समाज में (इत्) अवश्य (उन्नयाति) ऊँचा चढ़ावे ॥२॥
भावार्थभाषाः - जो मनुष्य बड़ी विपत्तियों में पड़ कर परमात्मा की शरण लेता और पुरुषार्थ करता है, वह कष्ट से छूट कर उन्नति पाता है ॥२॥ इस मन्त्र का उत्तरार्द्ध ऊपर आ चुका है−अ० ६।१२०।१ ॥
टिप्पणी: २−(यत्) यदि (दारुणि) दॄसनिजनि०। उ० १।३। दॄ विदारणे−ञुण्। काष्ठे (बध्यसे) बद्धो भवसि (रज्ज्वाम्) दाम्नि (भूम्याम्) भूमिगर्ते (वाचा) राजाज्ञाप्रकाशकेन वचनेन। अन्यद् गतम्−अ० ६।१२०।१ ॥