वांछित मन्त्र चुनें

उग्रं॑पश्ये॒ राष्ट्र॑भृ॒त्किल्बि॑षाणि॒ यद॒क्षवृ॑त्त॒मनु॑ दत्तं न ए॒तत्। ऋ॒णान्नो॒ नर्णमेर्त्स॑मानो य॒मस्य॑ लो॒के अधि॑रज्जु॒राय॑त् ॥

मन्त्र उच्चारण
पद पाठ

उग्रंपश्ये इत्युग्रम्ऽपश्ये । राष्ट्रऽभृत् । किल्बिषाणि । यत् । अक्षऽवृत्तम् । अनु । दत्तम् । न: । एतत् । ऋणात् । न: । न । ऋणम् । एर्त्समान: । यमस्य । लोके । अधिऽरज्जु: । आ । अयत् ॥११८.२॥

अथर्ववेद » काण्ड:6» सूक्त:118» पर्यायः:0» मन्त्र:2


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ऋण से छूटने का उपदेश।

पदार्थान्वयभाषाः - (उग्रंपश्ये) हे तीव्र दृष्टिवाली ! (राष्ट्रभृत्) हे राज्य को पालनेवाली ! [सूर्य और पृथिवी] (किल्बिषाणि) हमारे अनेक पाप हैं। (यत्) जो (अक्षवृत्तम्) इन्द्रियों का सदाचार है, (एतत्) वह (नः) हमें (अनु) अनुग्रह करके (दत्तम्) तुम दोनों दान करो। (ऋणात् ऋणम्) ऋण के पीछे ऋण को (एर्त्समानः) लगातार बढ़ाने की इच्छा करता हुआ, (अधिरज्जुः) रसरी लिये हुए [उधार देनेवाला] (यमस्य) न्यायाधीश के (लोके) समाज में (नः) हमको (आ) आकर (न) न (अयत्) प्राप्त हो ॥२॥
भावार्थभाषाः - मनुष्य पापों को छोड़कर सदा सदाचार करें, जिस से उन्हें संसार में लज्जित न होना पड़े, जिस प्रकार ऋणदाता व्याज पर व्याज बढ़ाकर अपने ऋणी को राजद्वार में लज्जित करता है ॥२॥
टिप्पणी: २−(उग्रंपश्ये) म० १। हे तीव्रदर्शने (राष्ट्रभृत्) हे राज्यस्य पोषयित्रि (किल्बिषाणि) पापानि (यत्) (अक्षवृत्तम्) इन्द्रियाणां सच्चरित्रम् (अनु) अनुग्रहेण (दत्तम्) प्रयच्छतम् (नः) अस्मभ्यम् (एतत्) अक्षवृत्तम् (ऋणात्) ऋणकारणात् (ऋणम्) (नः) अस्मान् (न) निषेधे (एर्त्समानः) आ+ऋधु वृद्धौ−सनि चानश्। आप्ज्ञप्यृधामीत्। पा० ७।४।५५। अच ईकारः। ताच्छील्यवयो०। पा० ३।२।१२९। इति चानश्। आने मुक्। पा० ७।२।८२। इति मुक्। समन्ताद् वर्धयितुमिच्छन् (यमस्य) न्यायाधीशस्य (लोके) समाजे (अधिरज्जुः) गृहीतपाशः (आ) आगत्य (अयत्) अयेत प्राप्नुयात् ॥