वांछित मन्त्र चुनें
देवता: इन्द्रः ऋषि: नोधाः छन्द: प्रगाथः स्वर: सूक्त-४९

द्यु॒क्षं सु॒दानुं॒ तवि॑षीभि॒रावृ॑तं गि॒रिं न पु॑रु॒भोज॑सम्। क्षु॒मन्तं॒ वाजं॑ श॒तिनं॑ सह॒स्रिणं॑ म॒क्षू गोम॑न्तमीमहे ॥

मन्त्र उच्चारण
पद पाठ

द्युक्षम् । सुऽदानुम् । ताविषीभि: । आऽवृतम् । गिरिम् । न । पुरुऽभोजसम् ॥ क्षुऽमन्तम् । वाजम् । शतिनम् । सहस्रिणम् । मक्षु । गोऽमन्तम् । ईमहे ॥४९.५॥

अथर्ववेद » काण्ड:20» सूक्त:49» पर्यायः:0» मन्त्र:5


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ईश्वर की उपासना का उपदेश।

पदार्थान्वयभाषाः - (द्युक्षम्) व्यवहारों में गतिवाले, (सुदानुम्) बड़े दानी, (तविषीभिः) सेनाओं से (आवृतम्) भरपूर, (गिरिम् न) मेघ के समान (पुरुभोजसम्) बहुत पालन करनेवाले (क्षुमन्तम्) अन्नवाले, (वाजम्) बलवाले, (शतिनम्) सैकड़ों उत्तम पदार्थोंवाले, (सहस्रिणम्) सहस्रों श्रेष्ठ गुणवाले, (गोमन्तम्) उत्तम गौओंवाले [शूर पुरुष] को (मक्षु) शीघ्र [इन्द्र परमात्मा से] (ईमहे) हम माँगते हैं ॥॥
भावार्थभाषाः - मनुष्य परमात्मा से प्रार्थना करके प्रयत्न करें कि वे अपने सन्तानों अधिकारियों और प्रजाजनों सहित शूरवीर होकर व्यवहारकुशल होवें ॥॥
टिप्पणी: ४-७−एते मन्त्रा व्याख्याताः-अ० २०।९।१-४ ॥