वांछित मन्त्र चुनें
देवता: कुमारी ऋषि: NA छन्द: अनुष्टुप् स्वर: कुन्ताप सूक्त

उ॑त्ता॒नायै॑ शया॒नायै॒ तिष्ठ॑न्ती॒ वाव॑ गूहसि। न वै॑ कुमारि॒ तत्तथा॒ यथा॑ कुमारि॒ मन्य॑से ॥

मन्त्र उच्चारण
पद पाठ

उत्तानायै । शयानायै । तिष्ठन्ती । वा । अव । गूहसि: ॥ न । वै । कुमारि । तत् । तथा । यथा । कुमारि । मन्यसे ॥१३३.४॥

अथर्ववेद » काण्ड:20» सूक्त:133» पर्यायः:0» मन्त्र:4


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

स्त्रियों के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - (उत्तानायै) बड़े उपकारवाली नीति के लिये (तिष्ठन्ती) ठहरती हुई (शयानायै) सोती हुई [आलस्यवाली] रीति को (वा) निश्चय करके (अव) निरादर करके (गूहसि) ढाँप देती है। (कुमारि) हे कुमारी ....... [म० १] ॥४॥
भावार्थभाषाः - स्त्री आदि अपनी चतुराई से कुरीतें छोड़कर सुरीतें चलावें, स्त्री आदि ................ [म० १] ॥४॥
टिप्पणी: ४−(उत्तानायै) उत्+तनु विस्तारे श्रद्धोपकारादिषु च-घञ्। उत्तमोपकारायुक्तायै नीतये (शयानाय) सम्यानच् स्तुवः। उ० २।८९। शीङ् शयने-आनच्। टाप्। सुपां सुपो भवन्ति। वा० पा० ७।१।३९। द्वितीयार्थे चतुर्थी। प्राप्तनिद्राम्। आलस्ययुक्तां रीतिम् (तिष्ठन्ती) वर्तमाना त्वम् (वा) अवधारणे (अव) अनादरे। अनादृत्य (गूहसि) गुहू संवरणे। आच्छादयसि। अन्यत्-म० १ ॥