वांछित मन्त्र चुनें

ई॒लेन्यो॑ नम॒स्यस्ति॒रस्तमां॑सि दर्श॒तः। सम॒ग्निरि॑ध्यते॒ वृषा॑ ॥

मन्त्र उच्चारण
पद पाठ

ईलेन्य: । नमस्य: । तिर: । तमांसि । दर्शत: ॥ सम् । अग्नि: । इध्यते । वृषा । १०२.१॥

अथर्ववेद » काण्ड:20» सूक्त:102» पर्यायः:0» मन्त्र:1


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

परमेश्वर के गुणों का उपदेश।

पदार्थान्वयभाषाः - (ईलेन्यः) खोजने योग्य (नमस्यः) सत्कार करने योग्य, (तमांसि) अन्धकारों को (तिरः) हटानेवाला, (दर्शतः) देखने योग्य, (वृषा) बलवान् (अग्निः) अग्नि [प्रकाशमान परमेश्वर] (सम्) भले प्रकार (इध्यते) प्रकाश करता है ॥१॥
भावार्थभाषाः - मनुष्य अन्धकारनाशक परमात्मा को प्रत्येक पदार्थ में साक्षात् करके अपने हृदय को प्रकाशमान करे ॥१•॥
टिप्पणी: यह तृच ऋग्वेद में है-३।२७।१३-१, सामवेद-उ० ७।२। तृच २ ॥ १−(ईलेन्यः) कृत्यार्थे तवैकेन्केन्यत्वनः। पा० ३।४।१४। ईड-स्तुतौ, अध्येषणायाम्-निरु० ७।१। केन्यप्रत्ययः, डस्य लः। अध्येषणीयः (नमस्यः) अचो यत् पा० ३।१।९७। नमस्यतेः-यत्। सत्कर्तव्यः (तिरः) तिरस्कुर्वन् (तमांसि) ध्वान्तानि (दर्शतः) अथ० ४।१०।६। दर्शनीयः (सम्) सम्यक् (अग्निः) प्रकाशमानः परमेश्वरः (इध्यते) दीप्यते (वृषा) बलवान् ॥