वांछित मन्त्र चुनें

या गृत्स्य॑स्त्रिपञ्चा॒शीः श॒तं कृ॑त्या॒कृत॑श्च॒ ये। सर्वा॑न्विनक्तु॒ तेज॑सोऽर॒सान् ज॑ङ्गि॒डस्क॑रत् ॥

मन्त्र उच्चारण
पद पाठ

याः। गृत्स्यः। त्रिऽपञ्चाशीः। शतम्। कृत्याऽकृतः। च। ये। सर्वान्। विनक्तु। तेजसः। अरसान्। जङ्गिडः। करत् ॥३४.२॥

अथर्ववेद » काण्ड:19» सूक्त:34» पर्यायः:0» मन्त्र:2


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

सबकी रक्षा का उपदेश।

पदार्थान्वयभाषाः - (याः) जो (त्रिपञ्चाशीः) तीन बार पचास [डेढ़ सौ अर्थात् असंख्य] (गृत्स्यः) ललचानेवाला [पीड़ाएँ] (च) और (ये) जो (शतम्) सौ [बहुत] (कृत्याकृतः) दुःख करनेवाले [रोग] हैं। (जङ्गिडः) जङ्गिड [संचार करनेवाला औषध] (सर्वान्) उन सब [रोगों] को (तेजसः) [उनके] प्रभाव से (विनक्तु) अलग करे और (अरसान्) नीरस [निष्प्रभाव] (करत्) कर देवे ॥२॥
भावार्थभाषाः - जैसे जङ्गिड औषध अनेक रोगों को नाश करता है, वैसे ही विद्वान् जन आत्मिक और शारीरिक क्लेशों को हटावें ॥२॥
टिप्पणी: २−(याः) (गृत्स्यः) गृध्रिपण्योर्दकौ च। उ०३।६९। गृधु अभिकाङ्क्षायाम्-स प्रत्ययः, कित् धस्य दः, ङीप्। गर्धनशीलाः पीडाः (त्रिपञ्चाशीः) पूरणार्थे डट्। टित्वाद् ङीप्। त्रिवारं पञ्चाशतसंख्याकाः। असंख्याः (कृत्याकृतः) कृती छेदने-क्यप्, टाप्+करोतेः-क्विप्। उपद्रवकर्तारो रोगाः (च) (ये) (सर्वान्) समस्तान् रोगान् (विनक्तु) विचिर् पृथग्भावे। पृथक् करोतु (तेजसः) प्रभावात् (अरसान्) नीरसान्। निष्प्रभावान् (जङ्गिडः) म०१। जङ्गमः। संचारकः (करत्) कुर्यात् ॥