वै॑श्वान॒रेह॒विरि॒दं जु॑होमि साह॒स्रं श॒तधा॑र॒मुत्स॑म्। स बि॑भर्ति पि॒तरं॑पिताम॒हान्प्र॑पिताम॒हान्बि॑भर्ति॒ पिन्व॑मानः ॥
पद पाठ
वैश्वानरे । हवि: । इदम् । जुहोमि । साहस्रम् । शतऽधारम् । उत्सम् । स: । बिभर्ति । पितरम् । पितामहान् । प्रऽपितामहान् । बिभर्ति । पिन्वमान: ॥४.३५॥
अथर्ववेद » काण्ड:18» सूक्त:4» पर्यायः:0» मन्त्र:35
बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
गोरक्षा का उपदेश।
पदार्थान्वयभाषाः - (वैश्वानरे) सब नरोंके हितकारी पुरुष के निमित्त (इदम्) इस (हविः) ग्रहण करने योग्य वस्तु, (साहस्रम्) सहस्रों उपकारवाले, (शतधारम्) सैकड़ों दूध के धाराओंवाले (उत्सम्)स्रोते [अर्थात् गौ रूप पदार्थ] को (जुहोमि) मैं देता हूँ। (सः) वह (पिन्वमानः)सेवा किया हुआ [गौ रूप पदार्थ] (पितरम्) पिता [पिता आदि बड़ों] को (पितामहान्)दादे आदि मान्य जनों को (बिभर्ति) पुष्ट करता है, और (प्रपितामहान्) परदादे आदिमहामान्य पुरुषों को (बिभर्ति) पुष्ट करता है ॥३५॥
भावार्थभाषाः - हे मनुष्यो ! गौ कोप्राप्त करके उसकी पूरी सेवा करो, उसके पालने से खेती आदि के लिये उत्तम बैल तथादूध घी आदि उत्तम पदार्थ मिलने से तुम्हारे कुटुम्बी और सब बड़े-बूढ़े बलवान् औरपुष्ट रहेंगे ॥३५॥
टिप्पणी: ३५−(वैश्वानरे) निमित्ते सप्तमी। सर्वनरहितपुरुषस्य निमित्ते (हविः) ग्राह्यं वस्तु गोरूपम् (जुहोमि) ददामि (साहस्रम्) बहूपकारक्षमम् (शतधारम्) बहुदुग्धधारायुक्तम् (उत्सम्) उन्दी क्लेदने-स प्रत्ययः। स्रवज्जलस्यपातसदृशं गोरूपदार्थम् (सः) गोरूपपदार्थः (बिभर्ति) पुष्णाति (पितरम्)बहुवचनस्यैकवचनम्। पितॄन्। पित्रादिमाननीयान् (पितामहान्) पितामहादीन्सत्करणीयान् (प्रपितामहान्) प्रपितादीन् महामान्यान् (बिभर्ति) (पिन्वमानः) पिविसेचने, सेवने च−चानश्। सेव्यमानः ॥