वांछित मन्त्र चुनें

अ॑पू॒पवा॒नप॑वांश्च॒रुरेह सी॑दतु। लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑हु॒तभा॑गा इ॒ह स्थ ॥

मन्त्र उच्चारण
पद पाठ

अपूपऽवान् । अपऽवान् । चरु: । आ । इह । सीदतु । लोकऽकृत: । पथिऽकृत: । यजामहे । ये । देवानाम् । हुतऽभागा: । इह । स्थ । ४.२४॥

अथर्ववेद » काण्ड:18» सूक्त:4» पर्यायः:0» मन्त्र:24


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

यजमान के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - (अपूपवान्) अपूपों [शुद्ध पके हुए भोजनों मालपूए पूड़ी आदि]वाला, (अपवान्) शुद्ध जलवाला (चरुः)चरु... [मन्त्र १६] ॥२४॥
भावार्थभाषाः - मन्त्र १६ के समान है॥२४॥
टिप्पणी: २४−(अपवान्) आप्लृ व्याप्तौ-घञ्। आपः कर्माख्यायां ह्रस्वो नुट् च वा। उ०४।२०८। इति निर्देशेन ह्रस्वः। अपस्वान्। शुद्धजलयुक्तः। अन्यत् पूर्ववत्-म० १६॥