बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
यजमान के कर्तव्य का उपदेश।
पदार्थान्वयभाषाः - (अपूपवान्) अपूपों [शुद्ध पके हुए भोजनों मालपूए पूड़ी आदि]वाला, (अपवान्) शुद्ध जलवाला (चरुः)चरु... [मन्त्र १६] ॥२४॥
भावार्थभाषाः - मन्त्र १६ के समान है॥२४॥
टिप्पणी: २४−(अपवान्) आप्लृ व्याप्तौ-घञ्। आपः कर्माख्यायां ह्रस्वो नुट् च वा। उ०४।२०८। इति निर्देशेन ह्रस्वः। अपस्वान्। शुद्धजलयुक्तः। अन्यत् पूर्ववत्-म० १६॥