वांछित मन्त्र चुनें

अपे॒मं जी॒वाअ॑रुधन्गृ॒हेभ्य॒स्तं निर्व॑हत॒ परि॒ ग्रामा॑दि॒तः। मृ॒त्युर्य॒मस्या॑सीद्दू॒तःप्रचे॑ता॒ असू॑न्पि॒तृभ्यो॑ गम॒यां च॑कार ॥

मन्त्र उच्चारण
पद पाठ

अप । इमम् । जीवा: । अरुधन् । गृहेभ्य: । तम् । नि: । वहत । परि । ग्रामात् । इत: । मृत्यु: । यमस्य । आसीत् । दूत: । प्रऽचेता: । असून् । पितृऽभ्य: । गमयाम् । चकार ॥२.२७॥

अथर्ववेद » काण्ड:18» सूक्त:2» पर्यायः:0» मन्त्र:27


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

मनुष्यों का पितरों के साथ कर्त्तव्य का उपदेश।

पदार्थान्वयभाषाः - (इमम्) इस [ब्रह्मचारी] को (जीवाः) प्राणधारी [आचार्य आदि] लोगों ने (गृहेभ्यः) घरों केहित के लिये (अप) आनन्द से (अरुधन्) रोका था, (तम्) उस [ब्रह्मचारी] को (इतः) इस (ग्रामात्) ग्राम [विद्यालय] से (परि) सब ओर को (निः) निश्चय करके (वहत) तुम लेजाओ। (मृत्युः) मृत्यु [आत्मत्याग] (यमस्य) संयमी पुरुष का (दूतः) उत्तेजक, (प्रचेतः) ज्ञान करनेवाला (आसीत्) हुआ है, उसने (पितृभ्यः) पितरों [रक्षकमहात्माओं] को (असून्) प्राण (गमयाम् चकार) भेजे हैं ॥२७॥
भावार्थभाषाः - आचार्य लोगब्रह्मचारियों को विद्यालय में उत्तम शिक्षा देने तक रक्खें और विद्यासमाप्तिपर उन को उपदेश करें कि वे परिश्रम के साथ आत्मत्याग करके अर्थात् आपा छोड़ करसंसार का उपकार करें, जैसे कि महात्मा लोग आपा छोड़कर विद्या द्वारा आत्मबलप्राप्त करके उपकारी होते हैं ॥२७॥यह मन्त्र महर्षिदयानन्दकृत संस्कारविधिअन्त्येष्टिप्रकरण में उद्धृत है ॥
टिप्पणी: २७−(अप) आनन्दे (इमम्) ब्रह्मचारिणम् (जीवाः)प्राणधारकाः। महात्मानः (अरुधन्) अवरोधेन धारितवन्तः (गृहेभ्यः) गृहाणां हिताय (तम्) ब्रह्मचारिणम् (निः) निश्चयेन (वहत) नयत (परि) परितः (ग्रामात्) समूहात्।विद्यालयमध्यात् (इतः) अस्मात् (मृत्युः) प्राणत्यागः। आत्मत्यागः (यमस्य)संयमिनः पुरुषस्य (आसीत्) अभवत् (दूतः) उत्तापकः। उत्तेजकः (प्रचेताः)प्रकृष्टानि चेतांसि यस्य सः। प्रचेतयिता। प्रज्ञापयिता (असून्) प्राणान् (पितृभ्यः) पालकमहात्मभ्यः (गमयांचकार) प्रेषयामास ॥