अति॑ द्रव॒श्वानौ॑ सारमे॒यौ च॑तुर॒क्षौ श॒बलौ॑ सा॒धुना॑ प॒था। अधा॑पि॒तॄन्त्सु॑वि॒दत्राँ॒ अपी॑हि य॒मेन॒ ये स॑ध॒मादं॒ मद॑न्ति ॥
पद पाठ
अति । द्रव । श्वानौ । सारमेयौ । चतु:ऽअक्षौ । शबलौ । साधुना । पथा । अध । पितॄन् । सुऽविदत्रान् । अपि । इहि । यमेन । ये । सधऽमादम् । मदन्ति ॥२.११॥
अथर्ववेद » काण्ड:18» सूक्त:2» पर्यायः:0» मन्त्र:11
बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
समय के सुप्रयोग का उपदेश।
पदार्थान्वयभाषाः - [हे जीव !] तू (सारमेयौ) सार कर्मों से प्रमाण करने योग्य, (चतुरक्षौ) चार दिशाओं में व्यापक, (शबलौ) चितकबरे (श्वानौ) दो चलनेवाले [राति-दिन] को (साधुना) धर्म के साधनेवाले (पथा) मार्ग से (अति) पार करके (द्रव) चल। (अध) तब (सुविदत्रान्) बड़े ज्ञानी (पितॄन्) पितरों [रक्षक महापुरुषों] को (अपि) निश्चय करके (इहि) प्राप्त हो, (वे) जो [पितर] (यमेन) न्यायकारी परमात्मा के साथ (सधमादम्) मिले हुए हर्ष को (मदन्ति) भोगते हैं ॥११॥
भावार्थभाषाः - जो मनुष्य गमनशील समयका धर्ममार्ग में सुप्रयोग करते हैं, वे महाविद्वानों के समान परमात्मा सेमिलकर मोक्षसुख भोगते हैं ॥११॥मन्त्र ११-१३ कुछ भेद से ऋग्वेद में हैं−१०।१४।१०-१२ ॥
टिप्पणी: ११−(अति) अतीत्य (द्रव) गच्छ (श्वानौ) श्वन्नुक्षन्पूषन्०। उ०१।१५९। टुओश्वि गतिवृद्ध्योः-कनिन्। गमनशीलौ रात्रिदिवसौ (सारमेयौ) सार+माङ्माने-यत्। ईद्यति। पा० ६।४।६५। इति ईत्त्वम्। सारकर्मभिः प्रमेयौ प्रतिपादनीयौबोधनीयौ (चतुरक्षौ) अक्षू व्याप्तौ-अच्। चतसृषु दिक्षु व्यापकौ (शबलौ)कर्बूरवर्णौ। श्यामश्वेतौ (साधुना) साध संसिद्धौ-उण्। धर्मसाधकेन (पथा) मार्गेण (अध) अथ। अनन्तरम् (पितॄन्) पालकान् महापुरुषान् (सुविदत्रान्) महाज्ञानान् (अपि) अवश्यम् (इहि) प्राप्नुहि (यमेन) न्यायकारिणा परमात्मना (ये) पितरः (सधमादम्) सहहर्षम् (मदन्ति) हर्षन्ति। सेवन्ते ॥