वांछित मन्त्र चुनें

अव॑ सृज॒पुन॑रग्ने पि॒तृभ्यो॒ यस्त॒ आहु॑त॒श्चर॑ति स्व॒धावा॑न्। आयु॒र्वसा॑न॒ उप॑ यातु॒शेषः॒ सं ग॑च्छतां त॒न्वा सु॒वर्चाः॑ ॥

मन्त्र उच्चारण
पद पाठ

अव । सृज । पुन: । अग्ने । पितृऽभ्य: । य: । ते । आऽहुत: । चरति । स्वधाऽवान् । आयु: । वसान: । उप । यातु । शेष: । सम् । गच्छताम् । तन्वा । सुऽवर्चा: ॥२.१०॥

अथर्ववेद » काण्ड:18» सूक्त:2» पर्यायः:0» मन्त्र:10


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

आचार्य और ब्रह्मचारी के कर्त्तव्य का उपदेश।

पदार्थान्वयभाषाः - (अग्ने) हे विद्वान्पुरुष ! (पुनः) बारम्बार (पितृभ्यः) पितरों [रक्षक महापुरुषों] को [अपने आत्माका] (अव सृज) दान कर, (यः) जो [आत्मा] (ते) तुझको (आहुतः) यथावत् दिया हुआ (स्वधावान्) अपनी धारण शक्तिवाला (चरति) विचरता है। (शेषः) विशेष गुणी [वहआत्मा] (आयुः) जीवन (वसानः) धारण करता हुआ (उप यातु) आवे और (सुवर्चाः) बड़ातेजस्वी होकर (तन्वा) उपकारशक्ति के साथ (सं गच्छताम्) मिलता रहे ॥१०॥
भावार्थभाषाः - मनुष्य विद्वानों कीसेवा और परोपकार में स्वविश्वासी होकर विचरे और अपने जीवन को विशेष गुणी बनाकरलोक-परलोक में कीर्त्ति पावे ॥१०॥यह मन्त्र कुछ भेद से ऋग्वेद में है−१०।१६।५।और महर्षिदयानन्दकृत संस्कारविधि अन्त्येष्टिप्रकरण में उद्धृत है ॥
टिप्पणी: १०−(अव सृज)त्यज। देहि−स्वात्मानमिति शेषः (पुनः) वारंवारम् (अग्ने) हे विद्वन् (पितृभ्यः)रक्षकमहापुरुषाणां हिताय (यः) आत्मा (ते) तुभ्यम् (आहुतः) समन्ताद् दत्तः (चरति)गच्छति (स्वधावान्) स्वधारणशक्तिमान् (आयुः) जीवनम् (वसानः) दधानः (उपयातु)आगच्छतु (शेषः) शिष्लृ विशेषणे-अच्। विशेषगुणी (संगच्छताम्) (तन्वा) उपकारशक्त्या (सुवर्चाः) महातेजस्वी ॥