वांछित मन्त्र चुनें

वि॑षास॒हिंसह॑मानं सासहा॒नं सही॑यांसम्। सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑संधना॒जित॑म्। ईड्यं॒ नाम॑ ह्व॒ इन्द्रं॑ प्रि॒यः प॑शू॒नां भू॑यासम् ॥

मन्त्र उच्चारण
पद पाठ

विऽससहिम् । सहमानम् । ससहानम् । सहीयांसम् । सहमानम् । सह:ऽजितम् । स्व:ऽजितम् । गोऽजितम् । संधनऽजितम् । ईड्यम् । नाम । ह्वे । इन्द्रम् । प्रिय: । पशूनाम् । भूयासम् ॥१.४॥

अथर्ववेद » काण्ड:17» सूक्त:1» पर्यायः:0» मन्त्र:4


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

आयु की बढ़ती के लिये उपदेश।

पदार्थान्वयभाषाः - (विषासहिम्) विशेषहरानेवाले... [मन्त्र १]−(ईड्यम्) बड़ाई योग्य (इन्द्रम्) इन्द्र [परमऐश्वर्यवाले जगदीश्वर] को (नाम) से (ह्वे) मैं पुकारता हूँ, (पशूनाम्) प्राणियोंका (प्रियः) प्रिय (भूयासम्) मैं हो जाऊँ ॥४॥
भावार्थभाषाः - मन्त्र १ के समान है॥४॥
टिप्पणी: ४−(पशूनाम्) प्राणिनाम्। अन्यत् पूर्ववत् ॥