वांछित मन्त्र चुनें

त्वामि॑न्द्र॒ब्रह्म॑णा व॒र्धय॑न्तः स॒त्त्रं नि षे॑दु॒रृष॑यो॒ नाध॑माना॒स्तवेद्वि॑ष्णोबहु॒धावी॒र्याणि। त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहिपर॒मे व्योमन् ॥

मन्त्र उच्चारण
पद पाठ

त्वाम् । इन्द्र । ब्रह्मणा । वर्धयन्त: । सत्त्रम् । नि । सेदु: । ऋषय: । नाधमाना: । तव । इत् । विष्णो इति । बहुऽधा । वीर्याणि । त्वम् । न: । पृणीहि । पशुऽभि: । विश्वऽरूपै: । सुऽधायाम् । मा । धेहि । परमे । विऽओमन् ॥१.१४॥

अथर्ववेद » काण्ड:17» सूक्त:1» पर्यायः:0» मन्त्र:14


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

आयु की बढ़ती के लिये उपदेश।

पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [परम ऐश्वर्यवाले जगदीश्वर] (ब्रह्मणा) बढ़े हुए वेदज्ञान से (त्वाम्) तुझे (वर्धयन्तः) बढ़ाते हुए, (नाधमानाः) [मोक्षसुख] माँगते हुए (ऋषयः) ऋषि [वेदज्ञाता] लोग (सत्त्रम्) बैठक [वा यज्ञ] में (निषेदुः) बैठे हैं, (विष्णो) हेविष्णु ! [सर्वव्यापक परमेश्वर] (तव इत्) तेरे ही... [मन्त्र ६] ॥१४॥
भावार्थभाषाः - जैसे ऋषि लोग वेदज्ञान द्वारा जगदीश्वर की महिमा के ज्ञान से उन्नति करके संसार को सुख पहुँचातेहैं, वैसे ही सब मनुष्य परस्पर उपकार करें ॥१४॥
टिप्पणी: १४−(त्वाम्) परमात्मानम् (इन्द्र) (ब्रह्मणा) प्रवृद्धेन वेदज्ञानेन (वर्धयन्तः) उन्नयन्तः। स्तुवन्त इत्यर्थः (सत्त्रम्) षद्लृ विशरणगत्यवसादनेषु-त्रल्। स्थानम्। यज्ञम् (निषेदुः) निषण्णानियमेन स्थिता बभूवुः (ऋषयः) वेदवेत्तारः (नाधमानाः) मोक्षं याचमानाः। अन्यत्पूर्ववत् ॥