वांछित मन्त्र चुनें

यस्मि॒न्भूमि॑र॒न्तरि॑क्षं॒ द्यौर्यस्मि॒न्नध्याहि॑ता। यत्रा॒ग्निश्च॒न्द्रमाः॒ सूर्यो॒ वात॑स्तिष्ठ॒न्त्यार्पि॑ताः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥

मन्त्र उच्चारण
पद पाठ

यस्मिन् । भूमि: । अन्तरिक्षम् । द्यौ: । यस्मिन् । अधि । आऽहिता । यत्र । अग्नि: । चन्द्रमा: । सूर्य: । वात: । तिष्ठन्ति । आर्पिता: । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.१२॥

अथर्ववेद » काण्ड:10» सूक्त:7» पर्यायः:0» मन्त्र:12


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ब्रह्म के स्वरूप के विचार का उपदेश।

पदार्थान्वयभाषाः - (यस्मिन्) जिसमें (भूमिः) भूमि, (अन्तरिक्षम्) अन्तरिक्ष और (यस्मिन्) जिस में (द्यौः) आकाश (अधि आहिता) दृढ स्थापित है। (यत्र) जिस में (अग्निः) अग्नि, (चन्द्रमाः) चन्द्रमा, (सूर्यः) सूर्य और (वातः) वायु (आर्पिताः) भली-भाँति जमे हुए (तिष्ठन्ति) ठहरते हैं, (सः) वह (कतमः स्वित्) कौन सा (एव) निश्चय करके है ? [उत्तर] (तम्) उस को (स्कम्भम्) स्कम्भ [धारण करनेवाला परमात्मा] (ब्रूहि) तू कह ॥१२॥
भावार्थभाषाः - परमेश्वर में ही सब भूमि आदि लोक और पदार्थ स्थित हैं ॥१२॥
टिप्पणी: १२−(यस्मिन्) ब्रह्मणि (द्यौः) आकाशः (अधि) (दृढम्) (आहिता) स्थापिता (तिष्ठन्ति) वर्तन्ते (आर्पिताः) आ+अर्पिताः। समन्तात् स्थापिताः। अन्यत् पूर्ववत् स्पष्टं च ॥