वांछित मन्त्र चुनें

यत्त्वा॑ शि॒क्वः प॒राव॑धी॒त्तक्षा॒ हस्ते॑न॒ वास्या॑। आप॑स्त्वा॒ तस्मा॑ज्जीव॒लाः पु॒नन्तु॒ शुच॑यः॒ शुचि॑म् ॥

मन्त्र उच्चारण
पद पाठ

यत् । त्वा । शिक्व: । पराऽअवधीत् । तक्षा । हस्तेन । वास्या । आप: । त्वा । तस्मात् । जीवला: । पुनन्तु । शुचय: । शुचिम् ॥६.३॥

अथर्ववेद » काण्ड:10» सूक्त:6» पर्यायः:0» मन्त्र:3


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

सब कामनाओं की सिद्धि का उपदेश।

पदार्थान्वयभाषाः - (यत्) यदि (शिक्वः) छीलनेवाले, (तक्षा) दुर्बल करनेवाले [शत्रु] ने (हस्तेन) अपने हाथ से (वास्या) कुल्हाड़ी द्वारा (त्वा) तुझको (परा-अवधीत्) मार गिराया है। (जीवलाः) जीवनदाता, (शुचयः) शुद्ध स्वभाववाले (आपः) विद्वान् लोग (शुचिम् त्वा) तुझ पवित्र को (तस्मात्) उस [कष्ट] से (पुनन्तु) शुद्ध करें ॥३॥
भावार्थभाषाः - परोपकारी धर्मात्मा विद्वान् लोग उत्पातियों से निर्बलों की रक्षा करें ॥३॥
टिप्पणी: ३−(यत्) यदि (त्वा) (शिक्वः) अशूप्रुषिलटिकणि०। उ० १।१५१। शिञ् निशाने-क्विन् कुगागमश्च। छेत्ता (परा) दूरे (अवधीत्) अहिंसीत् (तक्षा) तनूकर्ता (हस्तेन) (वास्या) वसिवपियजि०। उ० ४।१२५। वस स्नेहच्छेदापहरणेषु-इन्। कुठारेण (आपः) अ० १०।५।६। विद्वांसः (त्वा) (तस्मात्) कष्टात् (जीवलाः) ला आदाने-क। जीवनदातारः (पुनन्तु) शोधयन्तु (शुचयः) पवित्रस्वभावाः (शुचिम्) पवित्रम् ॥