वांछित मन्त्र चुनें

यमब॑ध्ना॒द्बृह॒स्पति॑र्दे॒वेभ्यो॒ असु॑रक्षितिम्। स मा॒यं म॒णिराग॑म॒त्तेज॑सा॒ त्विष्या॑ स॒ह यश॑सा की॒र्त्या स॒ह ॥

मन्त्र उच्चारण
पद पाठ

यम् । अबध्नात् । बृहस्पति: । देवेभ्य: । असुरऽक्षितिम् । स: । मा । अयम् । मणि: । आ । अगमत् । तेजसा । त्विष्या । सह । यशसा । कीर्त्या । सह ॥६.२७॥

अथर्ववेद » काण्ड:10» सूक्त:6» पर्यायः:0» मन्त्र:27


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

सब कामनाओं की सिद्धि का उपदेश।

पदार्थान्वयभाषाः - (यम्) जिस (असुरक्षितिम्) असुरनाशक.... म० २२। (सः अयम्) वही (मणिः) मणि [प्रशंसनीय वैदिक नियम] (मा) मुझे (तेजसा) तेज और (त्विष्या सह) शोभा के साथ [तथा] (यशसा) यश और (कीर्त्या सह) कीर्त्ति के साथ (आ अगमत्) प्राप्त हुआ है ॥२७॥
भावार्थभाषाः - मनुष्य ईश्वरनियम से पुरुषार्थी होकर प्रतापी और यशस्वी होवें ॥२७॥
टिप्पणी: २७−(त्विष्या) इगुपधात् कित्। उ० ४।१२०। त्विष दीप्तौ-इन्, कित्। दीप्त्या। शोभया। अन्यत् पूर्ववत् ॥