वांछित मन्त्र चुनें

इन्द्र॒स्यौज॒ स्थेन्द्र॑स्य॒ सह॒ स्थेन्द्र॑स्य॒ बलं॒ स्थेन्द्र॑स्य वी॒र्यं स्थेन्द्र॑स्य नृ॒म्णं स्थ॑। जि॒ष्णवे॒ योगा॑येन्द्रयो॒गैर्वो॑ युनज्मि ॥

मन्त्र उच्चारण
पद पाठ

इन्द्रस्य । ओज: । स्थ । इन्द्रस्य । सह: । स्थ । इन्द्रस्य । बलम् । स्थ । इन्द्रस्य । वीर्यम् । स्थ । इन्द्रस्य । नृम्णम् । स्थ । जिष्णवे । योगाय । इन्द्रऽयोगै: । व: । युनज्मि ॥५.३॥

अथर्ववेद » काण्ड:10» सूक्त:5» पर्यायः:0» मन्त्र:3


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

विद्वानों के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - [हे विद्वानो !] तुम (इन्द्रस्य) आत्मा के (ओजः) पराक्रम... म० १। (जिष्णवे) विजयी (योगाय) संयोग के लिये (इन्द्रयोगैः) आत्मा के ध्यानों से (वः) तुमको (युनज्मि) मैं जोड़ता हूँ ॥३॥
भावार्थभाषाः - मन्त्र १ के समान है ॥३॥
टिप्पणी: ३−(इन्द्रयोगैः) आत्मनो जीवस्य ध्यानैः। अन्यत् पूर्ववत्−म० १ ॥