वांछित मन्त्र चुनें

विष्णोः॒ क्रमो॑ऽसि सपत्न॒हा द्यौसं॑शितः॒ सूर्य॑तेजाः। दिव॒मनु॒ वि क्र॑मे॒ऽहं दि॒वस्तं निर्भ॑जामो॒ यो॒स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः। स मा जिवी॒त्तं प्रा॒णो ज॑हातु ॥

मन्त्र उच्चारण
पद पाठ

विष्णो: । क्रम: । असि । सपत्नऽहा । द्यौऽसंशित: । सूर्यऽतेजा: । दिवम् । अनु । वि । क्रमे । अहम् । दिव: । तम् । नि: । भजाम: । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: । स: । मा । जीवीत् । तम् । प्राण: । जहातु ॥५.२७॥

अथर्ववेद » काण्ड:10» सूक्त:5» पर्यायः:0» मन्त्र:27


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

विद्वानों के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - तू (विष्णोः) विष्णु [सर्वव्यापक परमेश्वर] से (क्रमः) पराक्रमयुक्त, (सपत्नहा) वैरियों का नाश करने हारा (द्यौसंशितः) आकाश से तीक्ष्ण किया गया, (सूर्यतेजाः) सूर्य से तेज पाया हुआ (असि) है। (दिवम् अनु) आकाश के पीछे (अहम्) मैं (वि क्रमे) पराक्रम करता हूँ, (दिवः) आकाश से (तम्) उस [शत्रु] को.... म० २५ ॥२७॥
भावार्थभाषाः - मनुष्य संसार के आधार आकाश और वृष्टि आदि के कारण सूर्य के उपकारों को विचार कर संसार में उपकार करें ॥२७॥
टिप्पणी: २७−(द्यौसंशितः) छान्दसी वृद्धिः। द्युसंशितः। आकाशात् तीक्ष्णीकृतः (सूर्यतेजाः) सूर्यात् प्राप्ततेजाः (दिवम्) आकाशम् (दिवः) आकाशात्। अन्यत् पूर्ववत् ॥