येषां॑ प्रया॒जा उ॒त वा॑नुया॒जा हु॒तभा॑गा अहु॒ताद॑श्च दे॒वाः। येषां॑ वः॒ पञ्च॑ प्र॒दिशो॒ विभ॑क्ता॒स्तान्वो॑ अ॒स्मै स॑त्र॒सदः॑ कृणोमि ॥
पद पाठ
येषाम् । प्रऽयाजा: । उत । वा । अनुऽयाजा: । हुतऽभागा: । अहुतऽअद: । च । देवा: । येषाम् । व: । पञ्च । प्रऽदिश: । विऽभक्ता: । तान् । व: । अस्मै । सत्रऽसद: । कृणोमि ॥
अथर्ववेद » काण्ड:1» सूक्त:30» पर्यायः:0» मन्त्र:4
बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
राजतिलक-यज्ञ के उपदेश।
पदार्थान्वयभाषाः - (येषाम्) जिन [तुम्हारे] (प्रयाजाः) उत्तम पूजनीय कर्म (उत वा) और (अनुयाजाः) अनुकूल पूजनीय कर्म और (हुतभागाः) देने-लेने के विभाग (च) और (अहुतादः) यज्ञ वा दान से बचे पदार्थों के आहार (देवाः) विजय करनेहारे [वा प्रकाशवाले] हैं और (येषाम् वः) जिन तुम्हारे (पञ्च) विस्तीर्ण [वा पाँच] (प्रदिशः) उत्तम दानक्रियाएँ [वा प्रधान दिशाएँ] (विभक्ताः) अनेक प्रकार बटी हुयी हैं (तान् वः) उन तुमको (अस्मै) इस [पुरुष] के हित के लिये [अपने लिये] (सत्रसदः) सभासद् (कृणोमि) बनाता हूँ ॥४॥
भावार्थभाषाः - जो धर्मात्मा विद्वान् पुरुष स्वार्थ छोड़ कर दान करते हों और सब संसार के हित में दत्तचित्त हों, राजा उन महात्माओं को चुन कर अपनी राजसभा का सभासद् बनावे ॥४॥ यज्ञशेष के भोजन के विषय में भगवान् श्रीकृष्ण महाराज ने कहा है। भगवद्गीता अ० ४ श्लोक ३१ ॥ यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम्। नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥१॥ यह [दान वा देवपूजा] से बचे अमृत का भोजन करनेवाले पुरुष सनातन ब्रह्म को पाते हैं। यज्ञ न करनेवाले का यह लोक नहीं है, हे कौरवों में श्रेष्ठ ! फिर उसका परलोक कहाँ से हो ॥
टिप्पणी: ४−प्र-याजाः। अकर्तरि च कारके संज्ञायाम्। पा० ३।३।१९। इति प्र+यज देवपूजासङ्गतिकरणदानेषु−घञ्। प्रयाजानुयाजौ यज्ञाङ्गे। पा० ७।३।६२। इति कुत्वप्रतिषेधो निपात्यते। प्रकृष्टपूजनीयकर्माणि। वा। समुच्चये, पाद−पूरणे वा। अनु-याजाः। अनु+यज−घञ् पूर्ववत्−अनुकूलानि पूजनीयकर्माणि। हुतभागाः। हु दानादानादनेषु−क्त। भज भागसेवयोः−भावे घञ्। हुतस्य, दत्तस्य, दानस्य गृहीतस्य वा विभागाः। अहुत-अदः। संपदादिभ्यः क्विप्। वार्तिकम्, पा० ३।३।९४। अहुत+अद भक्षणे−भावे क्विप्। अदानस्य दानशेषस्य भोजनानि। धान्यधनादीनि। देवाः। १।७।१। विजयिनः। प्रकाशमयाः। पञ्च। सप्यशूभ्यां तुट् च। उ० १।१५७। इति पचि व्यक्तिकारे विस्तारे च कनिन्। विस्तीर्णाः, व्यक्ताः प्रसिद्धाः। संख्यावाची वा। प्र-दिशः। प्र+दिश दाने आज्ञापने च−क्विप्। प्रकृष्टा दानक्रियाः। प्राच्याद्याः सर्वा दिशाः वि-भक्ताः। वि+भज−क्त। प्राप्तविभागाः। अस्मै। आत्मने, मदर्थम्। सत्र-सदः। गुधृवीपचिवचियमिसदिक्षदिभ्यस्त्रः। उ० ४।१६७। इति षद्लृ विशरणगत्यवसादनेषु त्र प्रत्ययः। सीदन्ति यत्रेति सत्रं सदनं यज्ञः। सभास्थानम्। पुनः। सत्सूद्विषद्रुह०। पा० ३।२।६१। इति सत्रोपपदे तस्मादेव धातोः−कर्तरि क्विप्। सभासदः, सभ्यान्। कृणोमि। कृवि हिंसाकरणयोः−लट्। करोमि ॥